शाश्वती भाग 2 दशमः पाठः

शाश्वती भाग 2 दशमः पाठः (1) संस्कृतभाषाया उत्तराणि लिखत । प्रश्न क- श्रीनायार : कुत्र गमनाय इच्छां न प्रकटितवान्? उत्तर- श्रीनायारः स्वराज्यं केरलं प्रति गमनाय इच्छां न प्रकटितवान्! प्रश्न ख- विभागस्य विपक्षे केषाम् अभियोगो नास्ति? उत्तर- विभागस्य विपक्षे उपभोक्तृनाम् अभियोगो नास्ति! प्रश्न ग- श्रीनायार : स्ववेतनस्य अर्थाधिकं भागं कुत्र प्रेषयति सम ? उत्तर – श्रीनायारः स्ववेतनस्य अर्थाधिकं भागं […]

अष्टमः पाठः- भू – विभागाः

अष्टमः पाठः- भू – विभागाः 1 . संस्कृतेन उत्तरं दीयताम्क . पृथिव्याः कति भेदाः ? उत्तर – पृथिव्या: सप्तः भेदाः । ख . पृथिव्याः सप्तपुटानां नामानि कानि सन्ति ? उत्तर – पृथिव्याः सप्तपुटानां नामानि सन्ति – पुटानि, अतल, वितल, सुतल, तलातल, रसातल, पातालाख्यानि । ग . पर्वता: कति सन्ति ? उत्तर – पर्वता: सप्तः सन्ति […]

षष्ठःपाठः सूक्ति सुधा

षष्ठःपाठः सूक्ति सुधा ( 1 ) संस्कृतभाषाया प्रश्नोत्तराणि लिखत । ( क ) सर्वत्र कीदृशं नीरम् अस्ति ? उत्तर – सर्वत्र नीरजराजितम् नीरम् अस्ति । ( ख ) मरालस्य मानसं कं विना न रमते ? उत्तर – मरालस्य मानसं मानसं ( मानसरोवर ) विना न रमते । ( ग ) विद्वान् कम् अपेक्षते ? उत्तर […]

पंचमः पाठः शुकनासोपदेश

पंचमः पाठः शुकनासोपदेश 1. संस्कृतेन उत्तरं दीयताम् । क. लक्ष्मीमद: की दृशः? उत्तर :- लक्ष्मीमद: अपरिणामोपशमः दारुणः अस्ति । ख. चन्द्रापीडं कः उपदिशति? उत्तर :- चन्द्रापीडं मंत्री शुकनाश: उपदिशति । ग. अनर्थपरम्परया: किं कारणम् । उत्तर :- अनर्थपरम्पराया: कारणाणि – ‘1. गर्भेश्वरत्वम्, 2. अभिनवयोवनत्वम् 3. अप्रतिमरूपत्वम्, 4. अमानुषशक्तित्वञ्चेति । घ. कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ? […]

प्रथमः पाठः विद्ययाऽमृतमश्नुते

प्रथमः पाठः विद्ययाऽमृतमश्नुते (1) संस्कृतभाषाया उत्तरं लिखत । (क ) ईशावास्योपनिषद् कस्याः संहिताया: भागः ? उत्तर – ईशावास्योपनिषद् यजुर्वेदस्य संहितायाः भागः । ( ख ) जगत्सर्वं कीदृशम् अस्ति: ? उत्तर – जगत्सर्वं ईशावास्यम् अस्तिः । ( ग ) पदार्थभोगः कथं करणीयः ? उत्तर – पदार्थभोगः त्यागभावेन करणीय । ( घ ) शतं समाः कथं जिजीविषेत् […]

अष्टमः पाठः दयावीर कथा

अष्टमः पाठः दयावीर कथा 1. संस्कृतभाषया उत्तरत (क) पुरुषपरीक्षायाः लेखकः कः ? उत्तर: पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति। (ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्? उत्तर: अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्। (ग) महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्? उत्तर: महिमासाहिसेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत्। (घ) हम्मीरदेव: यवनसेनानिनं प्रति किमवदत् ? उत्तर: मम शरणागतं मयि जीवति यत्रोऽपि त्वां पराभवितुं […]

चतुर्थः पाठ: मानो हि महतां धनम्

चतुर्थः पाठ: मानो हि महतां धनम् 1. अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम् (क) मानो हि महतां धनम् इत्ययं पाठः कस्माद् ग्रन्थात् संकलितः ? उत्तर:  ‘मानो हि महतां धनम्’ इत्ययं पाठः महाभारत- ग्रन्थात् संकलितः। ( ख ) विदुरा कुत्र विश्रुता आसीत् ? उत्तर: विदुरा राजसंसत्सु विश्रुता आसीत्। (ग) विदुरायाः पुत्रः केन पराजितः अभवत्? उत्तर: विदुरायाः पुत्रः सिन्धुराजेन पराजित: अभवत्। (घ) कः स्त्री पुमान् […]

तृतीयः पाठः परोपकाराय सतां विभूतयः

तृतीयः पाठः परोपकाराय सतां विभूतयः 1. संस्कृतभाषया उत्तरत (क) जातकमालाया: लेखकः कः ? उत्तर: जातकमालायाः लेखकः आयूशूरः वर्तते। (ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव ? उत्तर: कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव । (ग) महासत्त्वः मीनानां कैः परमनुग्रहम् अकरोत्? उत्तर: महासत्त्वः मीनानां स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्। (घ) सर: लघुपल्वलमिव कथमभवत् ? उत्तर: उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, ज्वालानुगतेनेव मारूतेन […]

तृतीयः पाठः बालकौतुकम्

बालकौतुकम् Class 12 Sanskrit (1) संस्कृतेन उत्तरं दीयताम् (क) उत्तररामचरितम् इति नाटकस्य रचचिता कः ? उत्तर – उत्तररामचरितम् इति नाटकस्य रचयिता भवभूतिः । (ख) नेपथ्ये कोलाहलं श्रुत्वा जनकः किं कथयति ? उत्तर – नेपथ्ये कोलाहलं श्रुत्वा जनकः कथयति – शिष्टानध्याय : इति  क्रीडतां बहूनां कोलाहलः । (ग) लवः रामभद्रं कथमनुसरति ? उत्तर – लवः रामभद्रं […]

0:00
0:00