Chapter 15 प्रहेलिकाः

Chapter 15 प्रहेलिकाः अभ्यासः प्रश्न 1. श्लोकांशेषु रिक्तस्थानानि पूरयत- (क) सीमन्निनीषु का ________ राजा ________ गुणोत्तमः। (ख) कं सञ्जधान ________ का ________ गङ्गा? (ग) के ________ कं ________ न बाधते शीतम्? (घ) वृक्षाग्रवासी न च ________ ________ न च शूलपाणिः। उत्तरम् (क) सीमन्निनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः। (ख) कं सञ्जधान कृष्णः? का शीतलवाहिनी गङ्गा? […]

Chapter 14 आर्यभटः

Chapter 14 आर्यभटः अभ्यासः प्रश्न 1. एकपेदन उत्तरत- (क) सूर्यः कस्यां दिशायाम् उदेति? उत्तरम्: पूर्वदिशायाम्। (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? उत्तरम्: पाटलिपुत्रे। (ग) महान् गणितज्ञ: ज्योतिर्विच्च कः अस्ति? उत्तरम्: आर्यभटः। (घ) आर्यभटेन कः ग्रन्थः रचितः? उत्तरम्: आर्यभटीयम्। (ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति? उत्तरम्: आर्यभटम् प्रश्न 2. पूर्णवाक्येन उत्तरत- (क) कः सुस्थापितः सिद्धांत? उत्तरम्: आर्यभटः […]

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः अभ्यासः प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) इयं धरा कैः स्वर्णवद् भाति? उत्तरम्: शष्यैर्धरयं। (ख) भारतस्वर्णभूमिः कुत्र राजते? उत्तरम्: क्षितौ। (ग) इयं केषां महाशक्तिभिः पूरिता? उत्तरम्: अणून। (घ) इयं भूः कस्मिन् युतानाम् अस्ति? उत्तरम्: प्रबनधे। (ङ) अत्र किं सदैव सुपूर्णमस्ति? उत्तरम्: खाद्यान्नभाण्ड। प्रश्न 2. समानार्थकपदानि पाठात् चित्वा लिखत- (क) […]

Chapter 12 कः रक्षति कः रक्षितः

Chapter 12 कः रक्षति कः रक्षितः अभ्यासः प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत- (क) केन पीडितः वैभवः बहिरागतः? उत्तरम्: विद्युद्भावेन! (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तरम्: भवनेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते। (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति? उत्तरम्: यत्र-तत्र अवकार भाण्डारं। (घ) वयं शिक्षिताः अपि कथमाचरामः? उत्तरम्: अशिक्षिता इवाचरामः। (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते […]

Chapter 11 सावित्री बाई फुले

Chapter 11 सावित्री बाई फुले अभ्यासः प्रश्न 1. एकपदेन उत्तरत- (क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्? उत्तरम्: सामाजिक। (ख) के कूपात् जलोद्धरणम् अवारयन्? उत्तरम्: उच्च वर्गीयाः। (ग) का स्वदृढनिश्चयात् न विचलति? उत्तरम्: सावित्री बाईफुले। (घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता? उत्तरम्: साक्षात् नापितैः। (ङ) सा कासां कृते प्रदेशस्य प्रथम विद्यालयम् आरभत? उत्तरम्: महाराष्ट्रस्य […]

Chapter 10 नीतिनवनीतम्

Chapter 10 नीतिनवनीतम् अभ्यासः प्रश्न 1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) नृणां संभवे को क्लेशं सहेते? उत्तरम्: माता-पितरौ। (ख) कीदृशं जलं पिबेत्? उत्तरम्: वस्त्रपूत। (ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित? उत्तरम्: मनुस्मृति (घ) कीदृशीं वाचं वदेत्? उत्तरम्: प्रियं। (ङ) उद्यानम् कैः निनादैः रम्यम्? उत्तरम्: संतोष। (च) दुःखं किं भवति? उत्तरम्: परवशं। (छ) आत्मवशं किं […]

Chapter 9 सप्तभगिन्यः

Chapter 9 सप्तभगिन्यः अभ्यासः प्रश्न 1. उच्चारणं कुरुत- उत्तरम्: शिक्षकसहायतया स्वयमेव कुर्युः। प्रश्न 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) अस्माकं देशे कति राज्यानि सान्ति? उत्तरम्: अष्टविंशतिः। (ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्? उत्तरम्: सप्तभागिन्यः। (ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? उत्तरम्: सप्तराज्यानाम्। (घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति? उत्तरम्: सप्त। (ङ) सप्त भगिनी-प्रदेशे कः उद्योगः […]

Chapter 8 संसारसागरस्य नायकाः

Chapter 8 संसारसागरस्य नायकाः Textbook Questions and Answers 1. एकपदेन उत्तरत (एकपद में उत्तर दो) (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? उत्तराणि: राजस्थानस्य (ख) गजपरिमाणं कः धारयति? उत्तराणि: गजधरः (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म? उत्तराणि: सम्मानम् (घ) के शिल्पिरूपेण न समादृताः भवन्ति? उत्तराणि: गजधराः। 2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत (निम्नलिखित प्रश्नों के […]

Chapter 7 भारतजनताऽहम्

Chapter 7 भारतजनताऽहम् Textbook Questions and Answers 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत- उत्तराणि: (पाठ में दिए गए पद्य को स्वर में पढ़िए) 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत (निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो) (क) अहं वसुन्धरां किं मन्ये? उत्तराणि: (क) कुटुम्बम् (ख) मम सहजा प्रकृति का अस्ति? उत्तराणि: (ख) मैत्री (ग) अहं कस्मात् […]

Chapter 6 गृहं शून्यं सुतां विना

Chapter 6 गृहं शून्यं सुतां विना Textbook Questions and Answers 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए) (क) दिष्ट्या का समागता? उत्तराणि: दिष्ट्या भगिनी समागता। (ख) राकेशस्य कार्यालये का निश्चिता? उत्तराणि: राकेशस्य कार्यालये गोष्ठी निश्चिता। (ग) राकेशः शालिनी कुत्र गन्तुं कथयति? उत्तराणि: राकेशः शालिनी चिकित्सिकां प्रति गन्तुं […]

0:00
0:00