Chapter 15 प्रहेलिकाः अभ्यासः प्रश्न 1. श्लोकांशेषु रिक्तस्थानानि पूरयत- (क) सीमन्निनीषु का ________ राजा ________ गुणोत्तमः। (ख) कं सञ्जधान ________ का ________ गङ्गा? (ग) के ________ कं ________ न बाधते…

Chapter 14 आर्यभटः अभ्यासः प्रश्न 1. एकपेदन उत्तरत- (क) सूर्यः कस्यां दिशायाम् उदेति? उत्तरम्: पूर्वदिशायाम्। (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? उत्तरम्: पाटलिपुत्रे। (ग) महान् गणितज्ञ: ज्योतिर्विच्च कः अस्ति? उत्तरम्: आर्यभटः।…

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः अभ्यासः प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) इयं धरा कैः स्वर्णवद् भाति? उत्तरम्: शष्यैर्धरयं। (ख) भारतस्वर्णभूमिः कुत्र राजते? उत्तरम्: क्षितौ। (ग) इयं केषां महाशक्तिभिः…

Chapter 12 कः रक्षति कः रक्षितः अभ्यासः प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत- (क) केन पीडितः वैभवः बहिरागतः? उत्तरम्: विद्युद्भावेन! (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तरम्: भवनेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते। (ग)…

Chapter 11 सावित्री बाई फुले अभ्यासः प्रश्न 1. एकपदेन उत्तरत- (क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्? उत्तरम्: सामाजिक। (ख) के कूपात् जलोद्धरणम् अवारयन्? उत्तरम्: उच्च वर्गीयाः। (ग) का स्वदृढनिश्चयात्…

Chapter 10 नीतिनवनीतम् अभ्यासः प्रश्न 1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) नृणां संभवे को क्लेशं सहेते? उत्तरम्: माता-पितरौ। (ख) कीदृशं जलं पिबेत्? उत्तरम्: वस्त्रपूत। (ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात्…

Chapter 9 सप्तभगिन्यः अभ्यासः प्रश्न 1. उच्चारणं कुरुत- उत्तरम्: शिक्षकसहायतया स्वयमेव कुर्युः। प्रश्न 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) अस्माकं देशे कति राज्यानि सान्ति? उत्तरम्: अष्टविंशतिः। (ख) प्राचीनेतिहासे काः स्वाधीनाः…

Chapter 8 संसारसागरस्य नायकाः Textbook Questions and Answers 1. एकपदेन उत्तरत (एकपद में उत्तर दो) (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? उत्तराणि: राजस्थानस्य (ख) गजपरिमाणं कः धारयति? उत्तराणि: गजधरः…

Chapter 7 भारतजनताऽहम् Textbook Questions and Answers 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत- उत्तराणि: (पाठ में दिए गए पद्य को स्वर में पढ़िए) 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत (निम्नलिखित प्रश्नों…

Chapter 6 गृहं शून्यं सुतां विना Textbook Questions and Answers 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए) (क) दिष्ट्या का समागता? उत्तराणि:…