Chapter 12 अनयोक्त्यः

Chapter 12 अनयोक्त्यः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) सरसः शोभा केन भवति?उत्तर:सरसः शोभा राजहंसेन् भवति। (ख) चातकः किमर्थ मानी कथ्यते?उत्तर:चातकः पुरूदरं याचते। (ग) मीनः कदा दीनां गतिं प्राप्नोति?उत्तर:मीनः सरोवरे संकुचिते। (घ) कानि...

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् प्रश्न 1.अधोलिखितप्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?उत्तर:चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति (ख) तृणानां केन सह विरोधः अस्ति?उत्तर:तृणानां अग्निना सह विरोधः अस्ति। (ग)...

Chapter 8 विचित्रः साक्षी

Chapter 8 विचित्रः साक्षी प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?उत्तर:निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्। (ख) जनः किमर्थं पदातिः गच्छति?उत्तर:जनः अर्थपिडीतेन् पदातिः गच्छति। (ग) प्रसृते...

Chapter 10 भूकंपविभीषिका

Chapter 10 भूकंपविभीषिका प्रश्न 1.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?उत्तर:समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्। (ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?उत्तर:भूकम्पस्य...

Chapter 9 सूक्तयः

Chapter 9 सूक्तयः प्रश्न 1.प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्) (क) पिता पुत्राय बाल्ये किं यच्छति?उत्तर:विधाधनम् (ख) विमूढधीः कीदृशीं वाचं परित्यजति?उत्तर:धर्मप्रदा (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?उत्तर:विद्धांसः (घ) प्राणेभ्योऽपि...
0:00
0:00