Chapter 12 अनयोक्त्यः

Chapter 12 अनयोक्त्यः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) सरसः शोभा केन भवति?उत्तर:सरसः शोभा राजहंसेन् भवति। (ख) चातकः किमर्थ मानी कथ्यते?उत्तर:चातकः पुरूदरं याचते। (ग) मीनः कदा दीनां गतिं प्राप्नोति?उत्तर:मीनः सरोवरे संकुचिते। (घ) कानि पूरयित्वा जलद: रिक्तः भवति?उत्तर:नानानदीनदज्ञतानि पूरयित्वा जलद: रिक्तः भवति? (च) वृष्टिभिः वसुधां के आर्द्रयन्ति?उत्तर:वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति। प्रश्न 2.अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं […]

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् प्रश्न 1.अधोलिखितप्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?उत्तर:चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति (ख) तृणानां केन सह विरोधः अस्ति?उत्तर:तृणानां अग्निना सह विरोधः अस्ति। (ग) कः चन्दनदासं द्रष्टुमिच्छति?उत्तर:चाणक्यः चन्दनदासं द्रष्टुमिच्छति। (घ) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?उत्तर:पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता? (ङ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?उत्तर:प्रीताभ्यः […]

Chapter 8 विचित्रः साक्षी

Chapter 8 विचित्रः साक्षी प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?उत्तर:निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्। (ख) जनः किमर्थं पदातिः गच्छति?उत्तर:जनः अर्थपिडीतेन् पदातिः गच्छति। (ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?उत्तर:प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।” (घ) वस्तुतः चौरः कः आसीत्?उत्तर:वस्तुतः चौरः आरक्षी एव आसीत्। (ङ) जनस्य […]

Chapter 10 भूकंपविभीषिका

Chapter 10 भूकंपविभीषिका प्रश्न 1.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?उत्तर:समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्। (ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?उत्तर:भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपद: आसीत्। (ग) पृथिव्याः स्खलनात् किं जायते?उत्तर:पृथिव्याः स्खलनात् महाकम्पनं जायते। (घ) समग्रं विश्वं कैः आतंकित: दृश्यते?उत्तर:समग्रो विश्वः अशांत पञ्चतत्वैः आतंकित: दृश्यते। (ङ) केषां विस्फोटैरपि भूकम्पो जायते?उत्तर:ज्वालामुख […]

Chapter 9 सूक्तयः

Chapter 9 सूक्तयः प्रश्न 1.प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्) (क) पिता पुत्राय बाल्ये किं यच्छति?उत्तर:विधाधनम् (ख) विमूढधीः कीदृशीं वाचं परित्यजति?उत्तर:धर्मप्रदा (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?उत्तर:विद्धांसः (घ) प्राणेभ्योऽपि कः रक्षणीयः?उत्तर:सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्उत्तर:अहितम् (च) वाचि किं भवेत्?उत्तर:अवकृता प्रश्न 2.स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-यथा-विमूढधी:पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।कः […]

Chapter 7 सौहार्दं प्रकृतेः शोभा

Chapter 7 सौहार्दं प्रकृतेः शोभा अभ्यासः प्रश्न 1.अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत – (क) वनराजः कैः दुरवस्थां प्राप्तः?उत्तर:वानरेः (ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?उत्तर:काक: (ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?उत्तर:आदर्श (घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।उत्तर:गजः (ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?उत्तर:वराकान् (च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?उत्तर:पिच्छानुद्घाट्य (छ) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?उत्तर:उल्लूकस्य […]

Chapter 6 सुभाषितानि

Chapter 6 सुभाषितानि Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) मनुष्याणां महान् रिपुः कः?उत्तराणि:आलस्यं (ख) गुणी किं वेत्ति?उत्तराणि:गुणं (ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?उत्तराणि:महताम् (घ) पशुना अपि कीदृशः गृह्यते?उत्तराणि:उदीरितोऽर्थः (ङ) उदयसमये अस्तसमये च क: रक्तः भवति?उत्तराणि:सविता प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) केन समः बन्धुः नास्ति?उत्तराणि:उद्यमेन समः बन्धुः नास्ति। […]

Chapter 2 बुद्धिर्बलवती सदा

Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्र ददर्श? उत्तराणि: गहनकानने (ख) भामिनी कया विमुक्ता? उत्तराणि: निजबुद्ध्या (ग) सर्वदा सर्वकार्येषु का बलवती? उत्तराणि: बुद्धिः (घ) व्याघ्रः कस्मात् बिभोति? उत्तराणि: मानुषात् (ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच? उत्तराणि: शृगालम् प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- […]

Chapter 3 व्यायामः सर्वदा पथ्यः

Chapter 3 व्यायामः सर्वदा पथ्यः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) परमम् आरोग्यं कस्मात् उपजायते?उत्तराणि:व्यायामात् (ख) कस्य मांस स्थिरीभवति?उत्तराणि:व्यायामाभिरतस्य (ग) सदा कः पथ्यः?उत्तराणि:व्यायामः (घ) कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?उत्तराणि:आत्महितैषिभि (ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?उत्तराणि:व्याधयो प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?उत्तराणि:शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते। (ख) […]

Chapter 4 शिशुलालनम्

Chapter 4 शिशुलालनम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) कुशलवौ कम् उपसृत्य प्रणमतः?उत्तराणि:रामम् (ख) तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?उत्तराणि:देवीति (ग) वयोऽनुरोधात् कः लालनीयः भवति?उत्तराणि:शिशुः (घ) केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुःउत्तराणि:उपनयनोपदेशन (ङ) कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?उत्तराणि:तपोवने प्रश्न 2.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?उत्तराणि:रामाय […]

0:00
0:00