पंचमः पाठः शुकनासोपदेश

1. संस्कृतेन उत्तरं दीयताम् ।

क. लक्ष्मीमद: की दृशः?

उत्तर :- लक्ष्मीमद: अपरिणामोपशमः दारुणः अस्ति ।

ख. चन्द्रापीडं कः उपदिशति?

उत्तर :- चन्द्रापीडं मंत्री शुकनाश: उपदिशति ।

ग. अनर्थपरम्परया: किं कारणम् ।

उत्तर :- अनर्थपरम्पराया: कारणाणि – ‘1. गर्भेश्वरत्वम्, 2. अभिनवयोवनत्वम् 3. अप्रतिमरूपत्वम्, 4. अमानुषशक्तित्वञ्चेति ।

घ. कीदृशे मनसि उपदेशगुणाः प्रविशन्ति ?

उत्तर :- अपगतमले मनसि उपदेशगुणाः प्रविशन्ति ।

ङ. लब्धापि दुःखेन का परिपाल्यते ?

उत्तर :- लब्धापि दुःखेन लक्ष्मीः परिपाल्यते ।

च. केषाम् उपदेष्टारः विरला: सन्ति ?

उत्तर :- राज्ञां उपदेस्टारः विरला: सन्ति ।

छ . लक्ष्म्या परिगृहीता: राजानः कीदृशाः भवन्ति ?

उत्तर :- लक्ष्म्या परिगृहीता: राजानः विक्लवा: भवन्ति ।

ज. वृद्धोपदेशं ते राजानः किमिति पश्यन्ति ?

उत्तरः- वृद्घोपदेशं ते राजानः जरावैक्लव्यप्रलपितं इति पश्यन्ति ।

(2) विशेषणानि विशेष्यैः सह योजयत ।

विशेषणम्                 विशेष्यम्

क. समतिक्रामत्सु ——दिवसेषु

ख. अधीतशास्त्रस्य——-ते

ग. दारुणो—————लक्ष्मीमदः

घ. गहनं तमः———-यौवनप्रभवम्

ङ. अतिमलिनम्———-दोषजातम्

च . सचेतसम्———विद्वांसम्

(3) अधोलिखित पदानि स्वरचित – संस्कृत वाक्येषुप्रयुधवम्।

सङग्रहार्थम् – सदगुणानां संग्रहार्थं सदा यत्नः करणीयः

समुपस्थितम् – राजा समुपस्थितं सेवकं शस्त्रं आनेतु आदिशत्

विनियम् – विद्या विनयं ददाति ।

परिणमयति – लक्ष्मीमदः सज्जनमपि दुष्टभावेषु परिणमयति ।

श्रृण्वन्ति – राजानः गुरुपदेशान् न श्रृण्वन्ति ।

स्पृशति – लक्ष्मीः गुणवन्तं न स्पृशति ।

(4) अधोलिखितानां पदानां सन्धि – विच्छेदं कुरुत ।

क. एवातिगहनम् —- एव + अतिगहनम्

ख . गरमेश्वरत्वम्—  गर्भ + ईश्वरत्वम्

ग. गुरुपदेश: —  गुरु + उपदेशः

घ. ह्यवम — हि + एवम्

ङ. नाभिजनम् — न + अभिजनम्

च, नोपसर्पति — न + उपसर्पति

(5) प्रकृति – प्रत्ययविभागः क्रियताम् ।

शब्द:                    प्रकृतिः                          प्रत्यय:

क. चिकीर्षुः           कृ (धातु)                         सन् +उ

ख. उपदेष्टव्यम्       उप (उपसर्ग) दिश् (धातु)    तत्यत्

ग. ईक्षते             ईक्ष् (धातु) (आत्मने पद)           त

घ. बुध्यते           बुध् धातु)(आत्मने पद)             त

ड. निन्द्यसे            निन्द (धातु)                     थास (से)

च. उपशशाम       उप (उपसर्ग) सम (धातु)      त

(6) समास विग्रहं कुरुत।

क. अमानुषशक्तित्वम् – न मानुषशक्तित्वम् (नञ् तत्पुरुष समास)

ख. अत्यासङ्ग — अतिशयेन आसङ्ग ( उपपद तत्पुरुष समास)

ग. अनार्या —- न आर्या (नञ् तत्पुरुष समास)

घ. स्वार्थनिष्पादनपरै: — स्वार्थस्य निष्पादनै परैः (षष्ठी तत्पुरुष समास)

ङ. अहर्निशम् —- अहश्च निशा च तयों: समाहारः (द्वन्द्व समास)

च. वृद्धोपदेशम् —-वृद्धानां उपदेशः तं (षष्ठी तत्पुरुष समास)

(7) रिक्तस्थानानि पूरयत ।

क. लक्ष्मीः परिचयं न रक्षति ।

ख, दातारं दुःस्वप्रमिव न स्मरति ।

ग. सरस्वतीपरिगृहीतं नालिङ्गति ।

घ. उपदिश्यमानपि राजानः न श्रृण्वन्ति ।

ङ. अवधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरुन् ।

च. तथा प्रयतथाः यथा नोपहस्यसे जनः ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00