Day
Night

अव्ययाः

अव्यय – जो शब्द विभक्ति, वचन, लिंग एवं काल के अनुसार परिवर्तित नहीं होते हैं, अव्यय कहलाते हैं। इन शब्दों में कोई व्यय (विकार) नहीं होता, इसीलिए उन्हें ‘अव्यय’ कहा जाता है।
यथा- बालकः अधुना पठति।
वयम् अधुना पठामः।
मीता अधुना पठति।

यहाँ ‘अधुना’ में लिंग अथवा पुरुष से कोई परिवर्तन नहीं आया।
सः कुत्र गच्छति?
सः कुत्र अगच्छत्?
ते कुत्र अगच्छन्?
यहाँ ‘अधुना और कुत्र’ में काल अथवा वचन के कारण कोई विकार नहीं आया। अतः ‘अधुना’, ‘कुत्र’ जैसे शब्द अव्यय कहलाते हैं। अब निम्नलिखित अव्ययों को देखें और प्रयोग समझें।
Class 7 Sanskrit Grammar Book Solutions अव्ययाः 1
Class 7 Sanskrit Grammar Book Solutions अव्ययाः 2
Class 7 Sanskrit Grammar Book Solutions अव्ययाः 3

अभ्यासः

प्रश्न 1.
(क) अव्ययपदं चित्वा लिखत। (अव्ययपद चुनकर लिखिए।) Pick out the indeclinables.
1. जलम् नीचैः वहति।
2. अलं कोलाहलेन।
3. शशक: शीघ्रं धावति।
4. वृद्धः शनैः चलति।
5. अहम् अपि तेन सह गमिष्यामि।
उत्तरम्-
नीचैः, अलम्, शीघ्रम्, शनैः, अपि, सह।

(ख) उचितेन अव्यय-पदेन रिक्तस्थानपूर्ति कुरुत- (उचित अव्यय पद द्वारा रिक्त स्थान पूर्ति कीजिए- Fill in the blanks with the appropriate indeclinables.)
यत्र-तत्र, यदा-तदा, एकदा ह्यः, तत्र
1. ___________ अहं विदेशम् अगच्छम्।
2. ___________ बालकाः ___________ कोलाहलः।
3. ___________ अहम् जन्तुशालाम् अगच्छम्।
4. ___________ अहम् विविधान् जन्तून् अपश्यम्।
5. ___________ वृष्टिः भवति ___________ मयूरः नृत्यति।
उत्तरम्-
1. एकदा
2. यत्र-तत्र
3. ह्यः
4. तत्र
5. यदा-तदा

(ग) प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यानि पूरयत-
(दिए गए विकल्पों से उचित पद चुनकर वाक्य पूरे कीजिए- Pick out the appropriate word from the options given and complete the sentences.)
1. अधुना वयम् क्रीडामः, त्वम् ___________ आगच्छ। (एव, अपि, मा)
2. ___________ वयम् खो-खो खेलम् खेलिष्यामः। (अद्य, ह्यः, श्व:)
3. ते बालकाः ___________ इतस्ततः भ्रमन्ति। (मृषा, वृथा, कुतः)
4. विद्यालयात् ___________ बसयानम् तिष्ठति। (अधुना, सर्वदा, बहि:)
5. पुत्र! अधुना त्वं ___________ आगच्छसि? (कुत्र, कुतः, कदा)
उत्तरम्-
1. अपि
2. श्वः
3. वृथा
4. बहिः
5. कुतः

0:00
0:00