Chapter 15 मातुलचन्द्र

Chapter 15 मातुलचन्द्र अभ्यासः प्रश्न 1.‌ ‌ बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत।।‌ ‌ ‌(बाल‌ ‌गीत‌ ‌को‌ ‌अभिनय‌ ‌के‌ ‌साथ‌ ‌सस्वर‌ ‌गाइए)‌ ‌ Class 6 Sanskrit Chapter 15 Question Answer प्रश्न 2.‌ ‌ पद्यांशान्‌ ‌योजयत‌‌‌ (पद्यांशों‌ ‌को‌ ‌जोड़ो)‌ ‌(क)‌ ‌मातुल!‌ ‌किरसि‌‌‌ सितपरिधानम्‌ ‌…………….।‌ ‌(ख)‌ ‌तारकखचितं‌‌‌ श्रावय‌ ‌गीतिम्‌ ‌……………।‌ ‌‌ (ग)‌ ‌त्वरितमेहि‌ ‌मां‌ चन्द्रिकावितानम्‌ ‌…………….।‌ ‌‌ (घ)‌ ‌अतिशयविस्तृत‌‌‌ […]

Chapter 14 अहह आः च

Chapter 14 अहह आः च अभ्यासः प्रश्न 1. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत (निम्नलिखित पदों के उचित अर्थों का मेल करें) क — ख हस्ते — अकस्मात् सघा: — पृथ्वीम् सहसा — गगनम् धनम् — शीघ्रम् आकाशम् — करे धराम् — द्रविणम् उत्तर: क – ख हस्ते — करे सघा: — शीघ्रम सहसा — अकस्मात् […]

Chapter 13 विमानयानं रचयाम

Chapter 13 विमानयानं रचयाम अभ्यासः प्रश्न 1. पाठे दत्तं गीतं सस्वरं गायत (पाठ में दिए गीत को सस्वर गाएँ) प्रश्न 2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत (कोष्ठक में स्थित शब्दों में तृतीया विभक्ति का योग करके रिक्त स्थान पूर्ति करें) यथा-नभः चन्द्रेण शोभते। (चन्द्र) (क) सा ……………….. जलेन मुखं प्रक्षालयति। (विमल) (ख) राघवः ………………. विहरति। (विमानयान) […]

Chapter 12 दशमः त्वम असि

Chapter 12 दशमः त्वम असि अभ्यासः प्रश्न 1. उच्चारणं कुरुत (उच्चारण करें) प्रश्न 2. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखें) (क) कति बालकाः स्नानाय अगच्छन्? (ख) ते स्नानाय कुत्र अगच्छन्? (ग) ते कं निश्चयम् अकुर्वन्? (घ) मार्गे कः आगच्छत्? (ङ) पथिकः किम् अवदत्? उत्तर: (क) दश बालकाः स्नानाय अगच्छन्। (ख) ते स्नानाय नदीम् अगच्छन्। […]

Chapter 11 पुष्पोत्सवः

Chapter 11 पुष्पोत्सवः अभ्यासः प्रश्न 1. वचनानुसारं रिक्तस्थानानि पूरयत (वचन के अनुसार रिक्त स्थानों की पूर्ति करें।) उत्तर: प्रश्न 2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत (कोष्ठकों में दिए गए शब्दों में उचित पद को चुनकर रिक्त स्थानों की पूर्ति करें) (क) …………….. बहवः उत्सवाः भवन्ति। (भारतम्/भारते) (ख) ……………….. मीनाः वसन्ति। (सरोवरे/सरोवरात्) (ग) जनाः ……………….. […]

Chapter 10 कृषिकाः कर्मवीराः

Chapter 10 कृषिकाः कर्मवीराः अभ्यासः प्रश्न 1. उच्चारणं कुरुत (उच्चारण करें) प्रश्न 2. श्लोकांशान् योजयत (श्लोकांशों का मिलान करें) क — ख (i) गृहं जीर्णं न वर्षासु — तौ तु क्षेत्राणि कर्षतः। (ii) हलेन च कुदालेन — या शुष्का कण्टकावृता। (iii) पादयोन पदत्राणे — सस्यपूर्णानि सर्वदा। (iv) तयोः श्रमेण क्षेत्राणि — शरीरे वसनानि नो। (v) […]

Chapter 9 क्रीडास्पर्धा

Chapter 9 क्रीडास्पर्धा प्रश्न 1.उच्चारणं कुरुत(उच्चारण करें) प्रश्न 2. निर्देशानुसारं परिवर्तनं कुरुत (निर्देशानुसार परिवर्तन करें) यथा-अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – …………….. (ख) त्वं पठसि। – (बहुवचने) – …………….. (ग) युवां गच्छथः। – (एकवचने) – …………….. (घ) अस्माकं पुस्तकानि। – (एकवचने) – …………….. (ङ) तव गृहम्। – (द्विवचने) […]

Chapter 8 सूक्तिस्तबकः

Chapter 8 सूक्तिस्तबकः Textbook Questions and Answers अभ्यासः प्रश्न 1. सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ- Recite all Shlokas in tune.) उत्तर: छात्र स्वयं सस्वर गाएँ। प्रश्न 2. श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें- Match the verses.) उत्तर: प्रश्न 3. प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.) (क) सर्वे […]

Chapter 7 बकस्य प्रतिकारः

Chapter 7 बकस्य प्रतिकारः Textbook Questions and Answers अभ्यासः प्रश्न 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.) उत्तर: प्रश्न 2. मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए- Pick out the appropriate Indeclinable from the box and fill in the blanks.) अद्य , अपि , प्रातः , कदा […]

Chapter 6 समुद्रतटः

Chapter 6 समुद्रतटः Textbook Questions and Answers अभ्यासः प्रश्न: 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.) उत्तर: छात्र स्वयं उच्चारण करें। प्रश्न: 2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए – Answer the following questions.) (क) जना: काभिः जलविहारं कुर्वन्ति? (ख) भारतस्य दीर्घतमः समुद्रतटः कः?। (ग) जना कुत्र स्वैरं विहरन्ति? (घ) बालकाः […]

0:00
0:00