Chapter 15 मातुलचन्द्र

Chapter 15 मातुलचन्द्र अभ्यासः प्रश्न 1.‌ ‌ बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत।।‌ ‌ ‌(बाल‌ ‌गीत‌ ‌को‌ ‌अभिनय‌ ‌के‌ ‌साथ‌ ‌सस्वर‌ ‌गाइए)‌ ‌ Class 6 Sanskrit Chapter 15 Question Answer प्रश्न 2.‌ ‌ पद्यांशान्‌ ‌योजयत‌‌‌ (पद्यांशों‌ ‌को‌ ‌जोड़ो)‌ ‌(क)‌ ‌मातुल!‌ ‌किरसि‌‌‌...

Chapter 14 अहह आः च

Chapter 14 अहह आः च अभ्यासः प्रश्न 1. अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत (निम्नलिखित पदों के उचित अर्थों का मेल करें) क — ख हस्ते — अकस्मात् सघा: — पृथ्वीम् सहसा — गगनम् धनम् — शीघ्रम् आकाशम् — करे धराम् — द्रविणम् उत्तर: क – ख हस्ते — करे सघा: — शीघ्रम सहसा...

Chapter 13 विमानयानं रचयाम

Chapter 13 विमानयानं रचयाम अभ्यासः प्रश्न 1. पाठे दत्तं गीतं सस्वरं गायत (पाठ में दिए गीत को सस्वर गाएँ) प्रश्न 2. कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत (कोष्ठक में स्थित शब्दों में तृतीया विभक्ति का योग करके रिक्त स्थान पूर्ति करें)...

Chapter 12 दशमः त्वम असि

Chapter 12 दशमः त्वम असि अभ्यासः प्रश्न 1. उच्चारणं कुरुत (उच्चारण करें) प्रश्न 2. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखें) (क) कति बालकाः स्नानाय अगच्छन्? (ख) ते स्नानाय कुत्र अगच्छन्? (ग) ते कं निश्चयम् अकुर्वन्? (घ) मार्गे कः आगच्छत्? (ङ) पथिकः किम्...

Chapter 11 पुष्पोत्सवः

Chapter 11 पुष्पोत्सवः अभ्यासः प्रश्न 1. वचनानुसारं रिक्तस्थानानि पूरयत (वचन के अनुसार रिक्त स्थानों की पूर्ति करें।) उत्तर: प्रश्न 2. कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत (कोष्ठकों में दिए गए शब्दों में उचित पद को चुनकर रिक्त स्थानों की...
0:00
0:00