Chapter 7 सड.कल्पः सिद्धिदायकः

Chapter 7 सड.कल्पः सिद्धिदायकः Textbook Questions and Answers प्रश्न: 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.) उत्तराणि: छात्र ध्यानपूर्वक उच्चारण करें। प्रश्न: 2. उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए Fill in the blanks according to the examples.) उत्तराणि: प्रश्न: 3. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द […]

Chapter 15 लालनगीतम्

Chapter 15 लालनगीतम् पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1. गीतम् सस्वरं गायत। उत्तर: स्वयं गायन करें। प्रश्न 2. एकपदेन उत्तरत (क) का विहसति ? (ख) किम् विकसति ? (ग) व्याघ्रः कुत्र गर्जति ? (घ) हरिणः किं खादति ? (ङ) मन्दं कः गच्छति ? उत्तर: (क) धरणी (ख) कमलम् (ग) गहने विपिने (घ) नवधासम् (ङ) तुङ्गः उष्ट्रः। […]

Chapter 14 अनारिकायाः जिज्ञासा

Chapter 14 अनारिकायाः जिज्ञासा पाठ्यपुस्तक के प्रश्न – अभ्यास प्रश्न 1. उच्चारणं कुरुत – मन्त्री – कर्मकरा: – निर्माणम् जिज्ञासा – भ्रात्रा – पित्रे . भ्रातृणाम् – उद्घाटनार्थम् – पितृभ्याम् नेतरि – अपृच्छत् – चिन्तयन्ती उत्तर: स्वयं उच्चारण कीजिए। प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत – (क) कस्याः महती जिज्ञासा वर्तते ? (ख) मन्त्री किमर्थम् […]

Chapter 13 अमृतं संस्कृतम्

Chapter 13 अमृतं संस्कृतम् पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1. उच्चारणं कुरुत – बहीनाम् – सङ्गणकस्य चिकित्साशास्त्रम् – वैशिष्ट्यम् भूगोलशास्त्रम् – वाङ्मये विद्यमानाः – अर्थशास्त्रम् उत्तर: स्वयं उच्चारण करें। प्रश्न 2. प्रश्नानाम् एकपदेन उत्तराणि लिखत – (क) का भाषा प्राचीनतमा ? (ख) भारतीयसंस्कृतेः रक्षणं केन सम्भवति ? (ग) चाणक्येन रचितं शास्त्रं किम् ? (घ) कस्याः भाषायाः […]

Chapter 12 विद्याधनम्

Chapter 12 विद्याधनम् पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1. उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत – (क) विद्या राजसु पूज्यते। (ख) वाग्भूषणं भूषणं न। (ग) विद्याधनं सर्वधनेषु प्रधानम्। (घ) विदेशगमने विद्या बन्धुजनः न भवति। (ङ) विद्या सर्वत्र कीर्तिं तनोति। उत्तर: (क) आम् (ख) न (ग) आम् (घ) न (ङ) आम्। प्रश्न 2. अधोलिखितानां पदानां […]

Chapter 11 समवायो हि दुर्जयः

Chapter 11 समवायो हि दुर्जयः पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत (क) वृक्षे का प्रतिवसति स्म? (ग) गज: केन शाखाम् अत्रोटयत्? (ङ) मक्षिकायाः मित्रं कः आसीत्? (ख) वृक्षस्य अधः कः आगतः? (घ) काष्ठकूट: चटकां कस्याः समीपम् अनयत्? उत्तर: (क) चटका (ख) प्रमत्तः गजः (ग) शुण्डेन (घ) वीणारवा-नाम्न्याः मक्षिकायाः समीपम् (ङ) मण्डूकः। प्रश्न […]

Chapter 10 विश्वबंधुत्वम्

Chapter 10 विश्वबंधुत्वम्पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1. उच्चारणं कुरुत दुर्भिक्षे – राष्ट्रविप्लवे – विश्वबन्धुत्वम् विश्वसन्ति – उपेक्षाभावम् – विद्वेषस्य ध्यातव्यम् – दुःखभाक् – प्रदर्शयन्ति उत्तर: विद्यार्थी स्वयं करें। प्रश्न 2. मञ्जूषातः समानार्थकपदानि चित्वा लिखत- परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे स्वकीयम् …………….. (1) …………….. अवरुद्धः …………….. (2) …………….. कुटुम्बकम् …………….. (3) …………….. अन्यस्य […]

Chapter 9 अहमपि विद्यालयं गमिष्यामि

Chapter 9 अहमपि विद्यालयं गमिष्यामि अभ्यासः प्रश्न: 1. उच्चारणं कुरुत अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृहसञ्चालनाय, व्यवस्थाये, महार्घताकाले, अद्यै वास्या:, करतलवादसहितम्। उत्तर: अध्यापककस्य । अध्यापिकायाः सहायतया उच्चारण प्रश्न: 2. एकपदेन उत्तराणि लिखत- (क) गिरिजायाः गृहसेविकायाः नाम किमासीत्? (ख) दर्शनायाः पुत्री कति वर्षीया आसीत्? (ग) अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः? (घ) दर्शनायाः पुत्री कथं नृत्यति? उत्तर: […]

Chapter 8 त्रिवर्णः ध्वजः

Chapter 8 त्रिवर्णः ध्वजः Textbook Questions and Answers प्रश्न: 1. शुद्ध कथनस्य समक्षम् ‘आम्’ अशुद्ध कथनस्य समक्षं ‘न’ इति लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध कथन के सामने ‘न’ लिखिए- Write ‘आम्’ before a right sentence and ‘न’ before a wrong sentence.) उत्तराणि: (क) आम् (ख) न (ग) आम् (घ) न (ङ) आम्। […]

Chapter 6 सदाचारः

Chapter 6 सदाचारः Textbook Questions and Answers प्रश्न: 1. सर्वान् श्लोकान् सस्वरं गायत। (सभी श्लोकों को लय में गाइए। Recite all the Shlokas.) उत्तराणि: छात्र सुस्वर में सभी श्लोकों को गाएँ। प्रश्न: 2. उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत- (उचित कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखें- Write ‘आम्’ […]

0:00
0:00