Day
Night

चित्रवर्णनम् 6

प्रश्न 1.
प्रत्येकं चित्रं पश्यत। मुख्यवाक्यं पठित्वा मञ्जूषायाः सहायतया चतुर्पु वाक्येषु चित्रवर्णनम् कुरुत। (Look at the picture. Read the principal sentences and describe the picture in your sentences with help from the box.)

(क) एतत् वाटिकायाः चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 1
(पुष्पाणि, वृक्षाः, बालकाः, जनाः, चटकाः, वृक्षेषु, विकसन्ति, वाटिकायाम्, कूजन्ति, भ्रमणाय, अत्र वाटिकायाम्)
(i) ………..
(ii) ………..
(iii) ………….
(iv) ……….
(v) ……….
उत्तर:
(i) वाटिकायाम् पुष्पाणि विकसन्ति।
(ii) अत्र अनेके वृक्षाः सन्ति।
(iii) वृक्षेषु चटकाः कूजन्ति।
(iv) जनाः भ्रमणाय आगच्छन्ति।

(ख) एतत् क्रीडाक्षेत्रस्य चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 2

(क्रीडाक्षेत्रे, कंदुकेन, पादकंदुकखेलम्, पादेन. क्षिपति, बालकाः, क्षिपति, खेलन्ति, कंदुकम्, प्रसन्नाः,सन्ति।)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………
उत्तर:
(i) क्रीडाक्षेत्रे बालकाः खेलन्ति।
(ii) ते पादकंदुकखेलं खेलन्ति।
(iii) एक: बालकः पादेन कंदुकं क्षिपति।
(iv) बालकाः प्रसन्नाः सन्ति।

(ग) एतत् जंतुशालायाः चित्रम् अस्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 3
(व्याघ्राः, भल्लूकाः, चित्रकाः, मृगाः, मयूरः, सिंह, नृत्यति, गर्जति, जलचराः, उपवने, पञ्जरे, उच्चैः)
(i) ……………….
(ii) ……………..
(iii) …………….
(iv) ………………
उत्तर:
(i) जंतुशालायाम् व्याघ्राः, चित्रकाः, भल्लूकाः वानराः च सन्ति।
(ii) पञ्जरे सिंहः उच्चैः गर्जति।
(iii) उपवने मयूरः नृत्यति।
(iv) अत्र जलचराः अपि सन्ति।

प्रश्न 2.
एकेन वाक्येन प्रत्येकम् चित्रं वर्णयत। (एक वाक्य में प्रत्येक चित्र का वर्णन कीजिए। Describe each picture in one sentence.)

उदाहरणम्-सिंहाः गर्जन्ति।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 4
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 5

उत्तर:
(क) अश्वौ धावतः।
(ख) गजाः चलन्ति।
(ग) छात्रः पठति।
(घ) बालकः खेलति।
(ङ) वृदध/पितामहः भ्रमति।
(च) वानरः खादति।

प्रश्न 3.
मञ्जूषातः उचितम् पदम् आदाय चित्रवर्णनम् पूरयत। (मञ्जूषा से उचित पद लेकर चित्र-वर्णन पूरा कीजिए। Complete the picture’s description with the help of words given in the box.)

(क) भोजनम्, चमसेन, बालिका, चषकः।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 6
उत्तरम्-
(i) बालिका, (ii) भोजनम्, (iii) चमसेन, (iv) चषक:

(ख) नमति, बालिका, हस्ताभ्याम्, पितामहम्।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 7
उत्तर:
(i) बालिकाः (ii) नमति (iii) पितामहम् (iv) हस्ताभ्याम्

(ग) दण्डेन, उपवनस्य, भ्रमति, वृक्षाः।
Class 6 Sanskrit Grammar Book Solutions चित्रवर्णनम् 8
उत्तर:
(i) उपवनस्य (ii) वृक्षाः (iii) भ्रमति (iv) दण्डेन ।

0:00
0:00