Day
Night

रचना अनुच्छेद / निबन्ध-लेखनम्

मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा अनुच्छेद / निबन्धपूर्ति कुरुत।

प्रश्न 1.
वृक्षस्य-आत्मकथा
अहं वृक्षः अस्मि। अहं परोपकाराय फलामि। अहं पूर्व ______________ आसम्। अधुना अहं ______________ सघन: वक्षः अस्मि। अहं ______________ शीतला छायां यच्छामि। खगाः आगच्छति। ते मम ______________ उपविशन्ति। ते स्वशावकेभ्यः ______________ रचयन्ति। यदा ते कूजन्ति अहं ______________ भवामि। अहं सर्वेभ्यः शुद्धं ______________ च यच्छामि।

मञ्जूषा – फलानि, शाखासु, वायुम्, प्रसन्नः पथिकेभ्यः, विशालः, बीजरूपेण, नीडम्

उत्तरम्-
बीजरूपेण, विशालः, पथिकेभ्यः, शाखासु, नीडम्, प्रसन्नः, फलानि, वायुम्।

प्रश्न 2.
मर्यादापुरुषोत्तमः श्रीरामः
श्रीरामः ______________ आसीत्। ______________ आज्ञा पालयितुम् सः चतुर्दशवर्षाणि यावत् वने ______________ अकरोत्। तेन सह तस्य ______________ सीता भ्राता लक्ष्मणः चापि ______________ अगच्छताम्। वने ______________ सीताम् अपाहरत्। रामः ______________ हत्वा सीताम् आनयत्। सः ______________ विभीषणाय अयच्छत्। रामायणे श्रीरामस्य जीवन-कथा अस्ति।

मञ्जूषा- रावणः, रावणम्, मर्यादापुरुषोत्तमः, पितुः, वनम्, निवासम्, लंका-राज्यम्, पत्नी

उत्तरम्-
मर्यादापुरुषोत्तमः, पितुः, निवासम्, पत्नी, वनम्, रावणः, रावणम्, लंकाराज्यम्।

प्रश्न 3.
प्रातःकालः
प्रात:कालः अति ______________ भवति। वृक्षेषु ______________ मधुरं कूजन्ति। उद्यानेषु ______________ विकसन्ति। ______________ सुगन्धः शुद्धः च अस्ति। जनाः ______________ गच्छन्ति। यदा ______________ पूर्वदिशायाम् उदयं गच्छति, तदा दृश्यम् ______________ भवति। प्रातः जनाः ______________ उल्लासेन कुर्वन्ति। छात्राः प्रसन्नमुखेन ______________ पठनाय गच्छन्ति। सर्वे नवजीवनम् इव ______________।

मञ्जूषा – भ्रमणाय, सूर्यः, स्वस्वकार्यम्, विद्यालयम्, पवनः, सुखकरः, खगाः, अनुभवन्ति, मनोहरम्, पुष्पाणि

उत्तरम्-
सुखकरः, खगाः, पुष्पाणि, पवनः, भ्रमणाय, सूर्यः, मनोहरम्, स्व-स्वकार्यम्, विद्यालयम्, अनुभवन्ति।

प्रश्न 4.
पितामही
पितामही प्रातः ______________ शयनात् उत्तिष्ठति। सा ______________ करोति। स्नानस्य पश्चात् सा देवस्य ______________ करोति। सा भक्तिगीतम् ______________। सा ______________ नमति। सा वदति सर्याय ______________। सा वदति-“सर्यः सकल-संसाराय ______________ यच्छति। एतस्मात कारणात् ______________ पूजनीयः अस्ति। यदा-कदा सा ______________ अपि गच्छति।

मञ्जूषा – सूर्यः, सूर्यम्, नमः, जीवनम्, पञ्चवादने, पूजनम्, गायति, देवालयम्, स्नानम्

उत्तरम्-
पञ्चवादने, स्नानम्, पूजनम्, गायति, सूर्यम्, नमः, जीवनम्, सूर्यः, देवालयम्।

प्रश्न 5.
राष्ट्रपक्षी मयूरः
प्रत्येक-देशस्य कोऽपि ______________ अस्ति। यथा श्येन: अमेरिकादेशस्य, तथा मयूरः ______________ राष्ट्रपक्षी अस्ति। एषः अतीव ______________ पक्षी अस्ति। ______________ यदा एषः मेघान् पश्यति तदा ______________ नृत्यति। तस्मिन् काले एतस्य पक्षाणाम् ______________ अद्भुतम्। मयूरः ______________ खादति। एषः वनेषु ______________ च वसति। मयूरस्य ______________ दर्शनीयम् अस्ति। अस्य मस्तके शिखण्डः मुकुटम् इव शोभते, अतएव अस्य नाम ______________ अपि अस्ति।

मञ्जूषा- भारतदेशस्य, नृत्यम्, आनन्देन, सर्पान्, सौन्दर्यम्, उपवनेषु, शिखण्डी, मनोहरः, राष्ट्रपक्षी, वर्षाकाले।

उत्तरम्-
राष्ट्रपक्षी, भारतदेशस्य, मनोहरः, वर्षाकाले, आनन्देन, सौन्दर्यम्, सर्पान्, उपवनेषु, नृत्यम्, शिखण्डी।

0:00
0:00