Day
Night

रचना पत्रलेखनम्

मञ्जूषातः उचितं पदं चित्वा पत्रं पूरयत-
(मञ्जूषा से उचित पद चुनकर पत्र पूरा कीजिए- Pick out the appropriate word form the box and complete letter.)

प्रश्न 1.
मित्रम् प्रति निमन्त्रणम् (मित्र के प्रति निमन्त्रण)

पश्चिम-विहारः
दिल्लीनगरम्
दिनाङ्क: X-X-12

प्रियमित्र अनुराग
सप्रेम ___________

अत्रकुशलम्, तत्र अपि ___________ भवेत्।
अग्रिमे सप्ताहे गुरुवासरे सप्तम्यां तारिकायां मम ___________ अस्ति। सायंकाले षड्वादने गृहे ___________ आयोजितः। सर्वे बन्ध-बान्धवाः उत्सवार्थम ___________। आशा अस्ति त्वमपि ___________ सह समारोहाय आगमिष्यसि। एतस्मिन् अवसरे वयम् सर्वे ___________ गास्यामः, नर्तिष्यामः उत्सवस्य च आनन्दम् ___________।
अहम् तव आगमनस्य ___________ करिष्यामि।
पितृभ्याम् मम प्रणामाः।

तव ___________
अर्णवः

मञ्जूषा – आगमिष्यन्ति, अनुभविष्यामः, प्रतीक्षाम्, मिलित्वा, नमस्ते, प्रियमित्रम्, परिवारेण, कुशलम्, प्रीतिभोजः, जन्मदिनम्।

उत्तरम्-
नमस्ते, कुशलम्, जन्मदिनम्, प्रीतिभोजः, आगमिष्यन्ति, परिवारेण, मिलित्वा, अनुभविष्यामः, प्रतीक्षाम्, प्रियमित्रम्।

प्रश्न 2.
मित्रं प्रति वर्धापनपत्रम् (मित्र के प्रति बधाई पत्र)

826, मॉडल टाउन
नागपुरम्
दिनांङ्क X-X-12

___________ राकेश
सप्रेम नमस्ते
अत्र सर्वविधम् कुशलम् अस्ति।
अद्य एव तव ___________ प्राप्तम्। इदं ___________ मम चित्तं प्रसन्नम् अभवत् यत् त्वं ___________ प्रथम स्थाने आगतः। त्वं सततं परिश्रमं करोषि। एतत् तस्य एव ___________ अस्ति। गृहस्य सर्व सदस्याः तुभ्यम् ___________ यच्छन्ति। त्वं सदैव ___________ कुरु इति शुभकामनाः।
मातृपितृचरणेषु मम सादरं ___________।

तव ___________
राजेशः

मञ्जूषा – प्रियमित्रम्, कक्षायाम्, उन्नतिम्, सुफलम्, प्रणामाः, पठित्वा, वर्धापनानि, प्रियमित्र, पत्रम्।

उत्तरम्-
प्रियमित्र, पत्रम्, पठित्वा, कक्षायाम्, सुफलम्, वर्धापनानि, उन्नतिम्, प्रणामाः, प्रियमित्रम्।

प्रश्न 3.
ज्येष्ठभ्रातरं प्रति अनुजस्य पत्रम् (बड़े भाई के प्रति छोटे भाई का पत्र)

छात्रावासः
कानपुरम्
दिनांङ्क X-X-12

पूज्यभ्रातः
___________ नमस्कारम्
अहं सानन्दः अस्मि।
भवान् मम दिनचर्याविषये ___________। अतः निवेदयामि। अहम् प्रातः ___________ उत्तिष्ठामि। सप्तवादनपर्यंत ___________ करोमि। तत्पश्चात् ___________ सज्जः भवामि। विद्यालयात् आगत्य अहं गणितस्य ___________ करोमि। अतः अधुना ___________ मम काठिन्यं दूरीभूतम्। संस्कृतविषये मम ___________ अति शोभनाः। स्वास्थ्य-रक्षणाय अपि अहं ___________ अस्मि। चिन्ता मा अस्तु।
गृहे सर्वेभ्यः मम प्रणामाः। अन्यत् सर्वं कुशलम्।

___________
अनुजः

मञ्जूषा – गणितविषये, सादरम्, प्रयत्नशीलः, पञ्चवादने, विद्यालयाय, अपृच्छत्, स्वाध्यायम्, भवदीयः, प्राप्ताङ्काः अभ्यासम्।

उत्तरम्-
सादरम्, अपृच्छत्, पञ्चवादने, स्वाध्यायम्, विद्यालयाय, अभ्यासम्, गणितविषये, प्राप्ताङ्काः प्रयत्नशीलः, भवदीयः।

प्रश्न 4.
पितरम् प्रति पुत्रस्य पत्रम् (पिता को पुत्र का पत्र)

छात्रावासः
नवदिल्ली
दिनांङ्क: X-X-12

पूज्य-पितृचरणाः
___________ प्रणामाः
भवतः आशीर्वादेन अहं ___________ अस्मि। मम ___________ सुष्टुः चलति। मम अर्धवार्षिकी ___________ समाप्ता। अहम् साम्प्रतम् कानिचित् ___________ क्रेतुम् इच्छामि। एतदर्थं कृपया शतद्वयम् ___________ प्रेषयतु।
मातृचरणेषु मम ___________। अनुजायै स्नेहराशिः।

___________
पीयूषः

मञ्जूषा – परीक्षा, प्रणतिः, सादरम्, सकुशलः, पुस्तकानि, भवदीयः पुत्रः, अध्ययनम्, रूप्यकाणि।

उत्तरम्-
सादरम्, सकुशलः, अध्ययनम्, परीक्षा, पुस्तकानि, रूप्यकाणि, प्रणतिः, भवदीयः पुत्रः।

0:00
0:00