Day
Night

षष्ठः पाठः भ्रान्तो बाल:

(भ्रमित बालक)

पाठ के गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या

(1)

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः। तन्द्रालुर्बालो लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश।

स चिन्तयामास-विरमन्त्वेते वराकाः पुस्तकदासाः। अहं पुनरात्मानं विनोदयिष्यामि। ननु भूयो द्रक्ष्यामि क्रुद्धस्य उपाध्यायस्य मुखम्। सन्त्वेते निष्कुटवासिन एव प्राणिनो मम वयस्या सन्तु इति।

कठिन-शब्दार्थ-

भ्रान्तः = भ्रमित। कश्चन = कोई। क्रीडितुम् = खेलने के लिए। निर्जगाम = निकल गया। केलिभिः = खेल द्वारा (क्रीडाभिः)। कालं क्षेप्तुम् = समय बिताने के लिए। वयस्येषु = मित्रों में, सहपाठियों में (मित्रेषु) । यतः = क्योंकि। स्मृत्वा = याद करके । त्वरमाणाः = शीघ्रता करते हुए। तन्द्रालुः = आलसी। दृष्टिपथम् = निगाह को। परिहरन् = बचाता हुआ। एकाकी = अकेला। प्रविवेश = प्रविष्ट हो गया। चिन्तयामास = सोचा। एते वराकाः = इन बेचारों को। विरमन्तु = रहने दो। पुस्तकदासाः = पुस्तकों के गुलाम। आत्मानम् = स्वयं को। विनोदयिष्यामि = मनोरंजन करूँगा। भूयः = फिर से। द्रक्ष्यामि = देखूगा। उपाध्यायस्य = गुरु का। निष्कुटवासिनः = वृक्ष के कोटर में रहने वाले।

प्रसंग-

प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्य-पुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘भ्रान्तो बालः’ नामक पाठ से उद्धृत है, जो मूलतः ‘संस्कृत प्रौढपाठावलिः’ नामक ग्रन्थ से संकलित किया गया है। इस अंश में एक भ्रमित बालक की गतिविधियों का चित्रण हुआ है, वह अध्ययन में मन न लगाकर खेलने के लिए अकेला ही बाहर निकल जाता है। Fish हिन्दी-अनुवाद-कोई भटका (पथभ्रष्ट) बालक विद्यालय जाने के समय पर खेलने के लिए बाहर निकल गया। लेकिन उसके साथ खेलकूद में समय बिताने के लिए, उस समय कोई भी साथी (मित्र) उसे नहीं मिल रहा था। क्योंकि वे सभी पहले दिन के (विद्यालय में पठित) पाठों को याद कर विद्यालय जाने की जल्दी में थे। आलसी वह बालक लज्जा (शर्म) के कारण उनकी निगाह बचाकर अकेला ही किसी उद्यान (बाग) में चला जाता है।

उसने सोचा-“रहने दो इन बेचारे पुस्तकदासों को अर्थात् ये किताबी कीड़े मेरे साथ खेलने नहीं चलते हैं तो रहने दो। मैं तो अपना मनोरंजन ही करूँगा। नहीं तो फिर से उस कुपित शिक्षक का मुँह देखना पड़ेगा। (विद्यालय में गया तो) ठीक है, मैं इन कोटरवासियों (वृक्ष के कोटर रूपी घर में रहने वाले) पक्षियों को ही साथी बना लेता हूँ।” (पक्षी ही मेरे साथ खेलने वाले साथी होंगे।)

सप्रसङ्ग संस्कृत-व्याख्या-

प्रसङ्गः-

प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘भ्रान्तो बालः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् पाठे अध्ययनात् विमुखस्य एकस्य भ्रमितबालकस्य व्यवहारपरिवर्तनस्य कथा वर्तते। प्रस्तुतांशे भ्रमित बालकस्य पठनसमये क्रीडनार्थं बहिर्गमनस्य तस्य विचाराणां च वर्णनं वर्तते।

संस्कृत-व्याख्या-कोऽपि भ्रमितः बालकः विद्यालयगमनकाले खेलितुं निष्क्रान्तः। परन्तु तेन बालकेन साकं क्रीडाभिः समयं यापयितुं तदा न कोऽपि मित्रेषु प्राप्तः आसीत्। यतोहि ते सर्वेऽपि मित्रजनाः पूर्वदिवसस्य पठितपाठानां स्मरणं कृत्वा विद्यालयं प्रति गन्तुं त्वरां कुर्वन्तः आसन् । अलस: बालकः लज्जावशात् तेषां मित्राणां दृष्टिमार्गमपि परित्यजन् एकाकी एव कमपि उपवनं प्रविष्टवान्।

अर्थात् सः भ्रमितः बालकः विद्यालयं न गत्वा एकाकी एव क्रीडनार्थं उद्यानं प्रति अगच्छत् ।

सः भ्रान्तः बालकः उद्याने एकाकी आगत्य विचारं कृतवान्—ऐते पुस्तकानां दासाः अधमजनाः दूरीभवन्तु । अहं तु भूयः स्वामेव विनोदयुक्तं करिष्यामि । निश्चयेन पुनः क्रोधयुक्तस्य गुरोः मुखम् अवलोकयिष्यामि। इमे वृक्षकोटरनिवासिनः एव मदीय मित्राणि भवन्तु ।

व्याकरणात्मक टिप्पणी

  1. क्रीडितुम्-क्रीड् + तुमुन्।
  2. निर्जगाम-निर् + गम् धातु, लिट् लकार, प्रथम पुरुष, एकवचन।
  3. केलिभि:-केलि शब्द, तृतीया विभक्ति, बहुवचन।
  4. क्षेप्तुम्-क्षिप् + तुमुन्।
  5. वयस्येषु-वयस्य शब्द, सप्तमी विभक्ति, बहुवचन।
  6. उपलभ्यमानः-उप + लभ् + यत् + शानच्।
  7. यतस्ते-यतः + ते (विसर्ग-सत्व सन्धि)।
  8. स्मृत्वा-स्मृ + क्त्वा।
  9. बभूवुः-भू धातु, लिट् लकार, प्रथम पुरुष, बहुवचन।
  10. परिहरन्-परि + हृ + शतृ।
  11. विरमन्त्वेते-विरमन्तु + एते (यण् सन्धि)। .
  12. द्रक्ष्यामि-दृश् धातु, लृट् लकार, उत्तम पुरुष, एकवचन।

(2)

अथ स पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडाहेतोराह्वयत्। स द्विस्त्रिरस्याह्वानमेव न मानयामास। ततो भूयो भूयः हठमाचरितबाले सोऽगायत्-वयं हि मधुसंग्रहव्यग्रा इति। हि तदा स बाल: ‘कृतमनेन मिथ्यागर्वितेन कीटेन’ इत्यन्यतो दत्तदृष्टिचटक मेकं चञ्च्वा तृणशलाकादिकमाददानमपश्यत्। उवाच च-“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः। त्यज शुष्कमेतत् तृणम् स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु ‘नीडः कार्यो बटद्रुमशाखायां तद्यामि कार्येण’ इत्युक्त्वा स्वकर्मव्यग्रो बभूव।

कठिन-शब्दार्थ-

पुष्पोद्यानम् = बगीचा। व्रजन्तम् = जाते हुए (गच्छन्तम्) । मधुकरम् = भ्रमर को (भ्रमरम्) । दृष्ट्वा = देखकर। आह्वत् = बुलाया। न मानयामास = नहीं माना। भूयो भूयः = बार-बार । हठमाचरति = हठ करने पर। अगायत् = गाया। मधुरसंग्रह व्यग्राः = पुष्प-रस के संग्रह में लगे हुए। मिथ्यागर्वितेन = झूठे गर्व वाले । कीटेन = कीड़े के द्वारा। अन्यतः = दूसरी ओर। दत्तदृष्टिः = निगाह करके। चटकम् = चिड़िया। चञ्च्वा = चोंच से। तृणशलाकादिकम् = घास के तिनके को। आददानम् = ले जाते हुए को। चटकपोत ! = चिड़िया के बच्चे !। एहि = आओ। शुष्कम् = सूखे। स्वादूनि = स्वादयुक्त। भक्ष्यकवलानि = खाने के लिए उपयुक्त कौर। ते = तुम्हें। बटद्रुमशाखायाम् = वटवृक्ष की शाखा पर। नीडः = घोंसला। यामि = जाता हूँ। स्वकर्मव्यग्रः = अपने कार्य में संलग्न।

प्रसंग-

प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्य-पुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘भ्रान्तो बालः’ शीर्षक पाठ से उद्धृत है। इस पाठ के माध्यम से लेखक ने आलस्य त्यागकर तथा इधर-उधर भटकते हुए अपना समय व्यर्थ में न गंवाकर अपने कर्त्तव्य में संलग्न होने की प्रेरणा प्रदान की है। प्रस्तुत अंश में भ्रमित बालक द्वारा बगीचे में जाकर एक भ्रमर तथा चिड़िया के बच्चे को अपने साथ खेलने हेतु बुलाये जाने का एवं उनके द्वारा अपने कार्य की व्यस्तता बतलाते हुए उसके साथ व्यर्थ में खेलने से मना किये जाने का वर्णन किया गया है।

हिन्दी-अनुवाद-

उसके बाद उसने बगीचे में जाते हुए भ्रमर को देखा तो उसे अपने साथ खेलने के लिए बुलाया। दो-तीन बार उसके बुलाने पर भी वह भ्रमर नहीं माना। तब उस बालक के बार-बार हठ (जिद) करने पर वह गाने लगा अर्थात् “हम तो मधु (फूलों का मीठा रस, शहद) का संचय करने में व्यस्त हैं।” (हमारे पास खेलने को समय नहीं है)। तब उस बालक ने “व्यर्थ में, गर्व (घमण्ड) से युक्त इस कीड़े को रहने दो।” अतः दूसरी ओर निगाह करने पर, चोंच में घास (सूखी घास) के तिनके ले जाते हुए चटक (नर चिड़िया) को देखा और (वह) बोला “अरे प्रिय चिड़े। (चिड़िया के बच्चे) तुम मनुष्य (मेरे) मित्र बनोगे, चलो खेलते हैं । छोड़ो इस सूखी घास को, मैं तुम्हें स्वादिष्ट खाने के लिए उपयुक्त कौर दूंगा। परन्तु वह तो ‘वटवृक्ष की शाखा’ (टहनी) पर घोंसला बनाना है, इसलिए मुझे तो कार्य (करना) है, मैं जा रहा हूँ। यह कहकर अपना कार्य करने में व्यस्त हो गया। बाग सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः-

प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘भ्रान्तो बालः’ इति शीर्षकपाठाद् उद्धृतः। अध्ययनात् विमुखः एकः भ्रमितः बालकः विद्यालयगमनकाले एकाकी एवं क्रीडितुम् उद्यानं गच्छति। प्रस्तुतांशे उद्याने क्रीडनार्थं कमपि अन्विष्यमाणस्य भ्रान्तबालकस्य विचाराणां तथा भ्रमरनिषेधानन्तरं चटकपोतस्य आह्वानस्य तस्यापि च निषेधस्य वर्णनं वर्तते।।

संस्कृत-व्याख्या-

तदनन्तरं सः भ्रान्तः बालः कुसुमोपवनं भ्रमन्तं भ्रमरं विलोक्य तं भ्रमरं खेलितुम् आमन्त्रितवान्। द्वि-त्रिवारं आमन्त्रितोऽपि स भ्रमरः तस्य बालकस्य वचनं प्रति किञ्चिदपि ध्यानं न दत्तवान् । तदनन्तरं वारम्वारं आग्रहपूर्वकं व्यवहारं कुर्वति सति बालके सः भ्रमरः अवदत्व यं भ्रमराः पुष्परससंकलनतत्पराः स्म। ष्णा छायदा भ्रमरेण तेन भ्रमितबालकेन सह क्रीडितुं निषेधः कृतः, तदा सः बालकः स्वमनसि अवदत्—’अनेन व्याहङ्कारयुक्तेन कीटेन भ्रमरेण निषेधः कृतः’ अतस्तेन बालकेन अन्यत्र दृष्टिः दत्तः, ततः सः एकं खगं (चिटिका) चञ्चुपुटेन तृणशलाकादिकं गृह्णान्तम् दृष्टवान्। सः अवदत्-“अरे पक्षीशिशुः (चटकशिशुः)! मम मानवस्य सखा भवतु, आगच्छ आवां खेलावः। इदं शुष्कतृणशलाकं त्यज, अहं तुभ्यं स्वादिष्टानि भक्षणीयग्रासाः प्रदास्यामि।” किन्तु सोऽपि चटकपोतः “बटवृक्षस्य शाखायां मया नीड़ः निर्मितव्यः, तस्मात् अनेन कार्येणाहं गच्छामि” इति कथयित्वा सः स्वस्य कार्येषु तत्परोऽभवत्। अर्थात् चटकपोतेनापि तेन सह क्रीडितुं निषेधः कृतः।

व्याकरणात्मक टिप्पणी

  1. पुष्पोद्यानम्-पुष्प + उद्यानम् (गुण सन्धि)।
  2. व्रजन्तम्-व्रज + शत, द्वितीया विभक्ति, एकवचन।
  3. दृष्ट्वा -दृश् + क्त्वा। .
  4. आहूवयत-आ + ह्वे धातु, लङ् लकार, प्रथम पुरुष, एकवचन।
  5. आचरति-आ + चर धात, लट लकार प्रथम पुरुष. एकवचन।
  6. सोऽगायत्-स: + अगायत् (विसर्ग-ओत्व सन्धि)।
  7. इत्यन्यतः-इति + अन्यतः (यण् सन्धि)।
  8. क्रीडाव:-क्रीड़ धात, लट् लकार, उत्तम पुरुष, द्विवचन।
  9. तद्यामि-तत् + यामि (व्यञ्जन सन्धि)।
  10. शाखायाम-शाखा शब्द. सप्तमी विभक्ति एकवचन।

(3)

तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति । तदन्वेषयाम्यपरं मानुषोचितं विनोदयितारमिति परिक्रम्य पलायमानं कमपि श्वानमवालोकयत्। प्रीतो बालस्तमित्थं संबोधयामास-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम्। अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्यवदत्- मामएम

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।

रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥ इति।

कठिन-शब्दार्थ-

खिन्नः = दु:खी। मानुषेषु = मनुष्यों के। नोपगच्छन्ति = पास नहीं जाते हैं। अन्वेषयामि = खोजता हूँ। विनोदयितारम् = मनोरंजन करने वाले को। परिक्रम्य = घूमकर। पलायमानं = भागते हुए को। श्वानम् = कुत्ते को (कुक्कुरम्) । अवालोकयत् = देखा। प्रीतः = प्रसन्न । संबोधयामास = संबोधित किया। पर्यटसि = भ्रमण कर रहे हो। निदाघदिवसे = गर्मी के दिन में। प्रच्छायशीतलम् = शीतल छाया का। तरुमूलम् = पेड़ के नीचे। क्रीडासहायम् = खेल में सहयोगी। अनुरूपम् = उपयुक्त। कुक्कुरः = कुत्ता। का माम् = मुझको। पुत्रप्रीत्या = पुत्र के समान प्रसन्नता से। पोषयति = पालन-पोषण करता है। रक्षानियोगकरणात्

= रक्षा के कार्य में लगे होने से। ईषदपि = थोड़ा-सा भी। भ्रष्टव्यम् = हटना चाहिए।

प्रसंग-

प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्य-पुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘भ्रान्तो बालः’ शीर्षक पाठ से उद्धृत है। इस अंश में भ्रमित बालक द्वारा अपने साथ खेलने हेतु अन्य किसी को न पाकर एक कुत्ते को ही बुलाने का तथा उस कुत्ते द्वारा भी अपने स्वामी के कार्य की व्यस्तता बताते हुए उसके साथ खेलने से मना कर दिये जाने की घटना का वर्णन किया गया है।

हिन्दी-अनुवाद-

इसके बाद दुःखी हुए उस बालक ने पक्षी मनुष्यों के पास नहीं आते, इसलिए मनुष्य की तरह मनोरंजन करने वाले किसी अन्य (प्राणी) को देखता (खोजता) हूँ (ऐसा सोचकर) घूमकर उसने भागे जाते हुए एक कुत्ते को देखा। प्रसन्न हुए बालक ने उसे इस प्रकार से सम्बोधित किया-“अरे। मनुष्य के मित्र ! क्यों तुम इस गर्मी के दिन में (व्यर्थ) भटक रहे हो? इस पेड़ के नीचे की सघन और शीतल (ठण्डी) छाया का आश्रय ले लो। मैं भी तुम्हारे जैसे किसी, साथ खेलने वाले (सहयोगी) की तलाश में था।” कुत्ते ने उत्तर दिया

“जो मुझे पुत्र की भाँति प्रसन्नतापूर्वक भोजन देता है (पोषण करता है) उस स्वामी के घर की रक्षाकर्म (रखवाली) को करने में मैं जरा भी असावधानी नहीं कर सकता।” (अत: मैं जा रहा हूँ।) वितिला सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः-

प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘भ्रान्तो बालः’ इति शीर्षकपाठाद् उद्धृतः। यदा भ्रमरेण चटकपोतेन च भ्रमितबालकेन सह क्रीडितुं निषेधः कृतः तदा खिन्नः सः बालकः क्रीडनाय एक कुक्कुरमाह्वायतीति अंशेऽस्मिन् वर्णितम्।

संस्कृत-व्याख्या-

तदनन्तरं दु:खी भूत्वा सः भ्रान्तः बालकः विचारं करोति यत् इमे खगाः मनुष्येषु समीपं न गच्छन्ति । तस्मात् अन्यं कमपि मानवोचितं मनोरञ्जनकारिणम् अन्वेषयामि = अन्वेषणं करोमि । एवं विचार्य परिक्रम्य च सः बालकः धावन्तं कमपि कुक्कुरम् अपश्यत् । प्रसन्नो भूत्वा सः बालकः तम् कुक्कुरं प्रति एवं प्रकारेण संबोधनं कृतवान्–अरे मानवाना सखे! अस्मिन् ग्रीष्मकाले किमर्थं भ्रमसि? वृक्षस्य अधः शीतलच्छायायाः सेवनं कृत्वा स्वस्य परिश्रमजन्यं स्वेदं मर्जय। अहमपि मया सह क्रीडनार्थं सहायकरूपेण भवदनुरूपमेव अवलोकयामि।

तदनन्तरं श्वानः प्रत्युत्तरेण एवम् अवदत्-य: मम स्वामी मां पुत्रवत् प्रेम्णा पालयति, तस्य भर्तुः गेहे सुरक्षाकार्यात् मया अल्पमात्रमपि न पतितव्यम्। अत एवाहं गच्छामि।

व्याकरणात्मक टिप्पणी

  1. उपगच्छन्ति-उप + गम् धातु, लट् लकार, प्रथम पुरुष, बहुवचन।
  2. परिक्रम्य-परि + क्रम् + ल्यप् ।
  3. अवालोकयत्-अव + आ + लोक् धातु, लङ् लकार, प्रथम पुरुष, एकवचन।

(iv) मानुषाणाम्-मानुष शब्द, षष्ठी विभक्ति, बहुवचन।

  1. अस्मिन्-अस्मद् शब्द, सप्तमी विभक्ति, एकवचन।
  2. प्रत्याह-प्रति + आह (यण् सन्धि)।
  3. भ्रष्टव्यम्-भ्रश् + तव्यत् ।

(4)

सर्वै एवं निषिद्धः स बालो विनितमनोरथः सन्-‘कथमस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नो भवति। न कोऽप्यहमिव वृथा कालक्षेपं सहते। नम एतेभ्यः यैर्मे तन्द्रालुतायां कुत्सा समापादिता। अथ स्वोचितमहमपि करोमि इति विचार्य त्वरितं पाठशालामुपजगाम।

ततः प्रभृति स विद्याव्यसनी भूत्वा महती वैदुषी प्रथां सम्पदं च अलभत्।

कठिन-शब्दार्थ-

सर्वैरेवम् = सभी के द्वारा इस प्रकार। निषिद्धः = मना किया गया। विनितमनोरथः = टूटी इच्छाओं वाला। जगति = संसार में। स्वस्वकृत्ये = अपने-अपने कार्य में। वृथा = व्यर्थ में। कालक्षेपं = समय बिताना। सहते = सहन करता है। तन्द्रालुतायां = आलस्य में। कुत्सा = घृणाभाव। समापादिता = उत्पन्न कर दिया है। विचार्य = विचार करके । त्वरितं = शीघ्र ही। उपजगाम = चला गया। विद्याव्यसनी = विद्या में रत रहने वाला। महतीम् = महान् । वैदुषीम् = विद्वान् के योग्य । प्रथां = प्रसिद्धि को। सम्पदं = सम्पत्ति को। अलभत् = प्राप्त किया।

प्रसंग-

प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्य-पुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘भ्रान्तो बालः’ नामक पाठ से उद्धृत है। इस अंश में एक भ्रमित बालक के मन में आलस्य के प्रति घृणा उत्पन्न होने का तथा विद्याभ्यासी बनकर उसके द्वारा प्रसिद्धि एवं सम्पत्ति प्राप्त करने की घटना का प्रेरणास्पद वर्णन हुआ है।

हिन्दी-अनुवाद-

सभी के द्वारा इस प्रकार से मना कर दिए जाने पर खण्डित काम (निराश) वह बालक किस

इस संसार में प्रत्येक प्राणी अपने-अपने कार्य में तल्लीन रहता है। मेरी तरह कोई भी व्यर्थ में समय व्यतीत नहीं करता। इन सभी (प्राणियों) को नमन है जिन्होंने मुझमें आलस्य के प्रति घृणा उत्पन्न कर दी। अतः मैं भी अपने योग्य कार्य करता हूँ, यह सोचकर वह शीघ्र पाठशाला में चला गया। __तब से लेकर वह (भ्रान्त) बालक विद्याभ्यासी बनकर महान् विद्वज्जनयोग्य प्रसिद्धि को तथा सम्पदा (धन-धान्य) को प्राप्त हुआ।

सप्रसङ्ग संस्कृत-व्याख्या

प्रसङ्गः-

प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘भ्रान्तो बालः’ इति शीर्षकपाठाद् उद्धृतः । अस्मिन् पाठे एका कथामाध्यमेन अध्ययनात् विमुखस्य भ्रान्तबालकस्य व्यवहारपरिवर्तनस्य विद्याध्ययने तस्य तत्परतायाश्च प्रेरणास्पदं वर्णनं वर्तते । प्रस्तुतांशे उद्याने भ्रमितस्य बालकस्य हृदयपरिवर्तनस्य यथार्थ चित्रणं वर्तते।

संस्कृत-व्याख्या-

भ्रमर-खग-कुक्कुरादिभिः सकलजनैः भ्रमितबालकेन सह क्रीडनाय निषिद्धः सः बालकः नष्टमनोरथो भूत्वा विचारयति यत्-“केन प्रकारेण अस्मिन् संसारे सर्वेऽपि स्व-स्व कार्येषु संलग्नाः भवन्ति । कोऽपि तथा व्यर्थं समयं न यापयति यथाऽहम् । ऐभ्यः सर्वेभ्यः नमः, यैः मम आलस्यवृत्तिं समाप्ता कृता। अत एव अहमपि स्वानुरूपं कार्यं करोमि, इत्थं विचारं कृत्वा सः बालः शीघ्रमेव विद्यालयम् अगच्छत्।

तस्मात् कालादेव स: बालक: विद्याग्रहणे तत्परो भूत्वा महान् विद्वत्तां, प्रसिद्धिं, सम्पत्तिं च प्राप्तवान्। FE व्याकरणात्मक टिप्पणी

  1. सर्वैरेवम्-सर्वैः + एवम् (विसर्ग-रुत्व सन्धि)। नती गिजाला)
  2. निषिद्धः-नि+ षिद् + क्त।
  3. जगति-जगत् शब्द, सप्तमी विभक्ति, एकवचन। तयार
  4. एतेभ्यः-एतद् शब्द, चतुथी विभक्ति, बहुवचन। जातीय
  5. विचार्य:-वि + चर् + णिच् + ल्यप्।
  6. भूत्वा-भू + क्त्वा ।

पाठ्यपुस्तक के प्रश्न

प्रश्न 1. एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए-)

(क) कः तन्द्रालुः भवति?

(ख) बालकः कुत्र व्रजन्तं मधुकरम् अपश्यत्?

(ग) के मधुसंग्रहव्यग्राः अवभवन्?

(घ) चटक: कया तृणशलाकादिकम् आददाति?

(ङ) चटकः कस्य शाखायां नीडं रचयति?

(च) बालकः कीदृशं श्वानं पश्यति? –

(छ) श्वानः कीदृशे दिवसे पर्यटसि?

उत्तराणि-

(क) बालः। (ख) पुष्पोद्यानम्।

(ग) मधुकराः। (घ) चञ्च्वा ।

(ङ) वटद्रुमस्य। (च) पलायमानम्।

(छ) निदाघदिवसे।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

(क) बालः कदा क्रीडितुं अगच्छत्?

(बालक कब खेलने के लिए निकल गया?)

उत्तरम-बालः विद्यालयगमनकाले क्रीडितं अगच्छत।

(बालक विद्यालय जाने के समय खेलने के लिए निकल गया।)

(ख) बालस्य मित्राणि किमर्थं त्वरमाणा अभवन्?

(बालक के मित्र किसलिए शीघ्रता कर रहे थे?)

उत्तरम-बालस्य मित्राणि पाठं स्मृत्वा विद्यालयगमनाय त्वरमाणाः अभवन।

(बालक के मित्र पाठ को याद करके विद्यालय जाने के लिए शीघ्रता कर रहे थे।)

(ग) मधुकरः बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्।

(भ्रमर ने बालक के बुलावे का किस कारण से तिरस्कार किया था?)

उत्तरम्-मधुकरः मधुसंचये व्यस्त आसीत् अनेन सः तस्य आह्वानं तिरस्कृतवान्।

(भ्रमर पुष्प-रस का संग्रह करने में व्यस्त था, इसलिए उसने उसके बुलावे का तिरस्कार किया।)

(घ) बालकः कीदशं चटकम अपश्यत?

(बालक ने किस पकारचलेको देखा?)

उत्तरम्-बालकः तृणानाददानं चटकं अपश्यत् ।

(बालक ने घास के तिनको को ग्रहण किये हुए चिड़े को देखा।)

(ङ) बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?

(बालक ने चिड़े को किस प्रकार का लालच दिया?)

उत्तरम्-बालकः लोभं ददन् उवाच-त्यज शुष्कं तृणं अहं ते स्वादुभोजनं दास्यामि।

(बालक ने लालच देते हुए कहा—सूखे घास के तिनके को त्यागो, मैं तुम्हें स्वादिष्ट भोजन दूँगा।)

(च) खिन्नः बालकः श्वानं किम् अकथयत्?

(दु:खी बालक ने कुत्ते से क्या कहा?)

उत्तरम्-खिन्नः बालकः अकथयत्-रे मनुष्याणां मित्र ! किं पर्यटसि वृथा? आगच्छ अत्र शीतलछायायां क्रीडावः।

(दुःखी बालक ने कहा-अरे मनुष्यों के मित्र ! व्यर्थ में क्यों घूम रहे हो? आओ, यहाँ शीतल छाया में हम दोनों खेलते हैं।)

(छ) भग्नमनोरथः बालः किम् अचिन्तयत्?

(नष्ट हुए मनोरथ वाले बालक ने क्या सोचा?)

उत्तरम्-भग्नमनोरथः बालः अचिन्तयत्—जगति सर्वे निज निजकार्ये व्यस्ताः, अहमिव न कोऽपि वृथा कालक्षेपं नयति। अहमपि स्वोचितं करोमि।

(नष्ट हुए मनोरथ वाले बालक ने सोचा–संसार में सभी लोग अपने-अपने कार्य में व्यस्त हैं, मेरी तरह कोई भी व्यर्थ में समय नहीं बिता रहा है। मैं भी अपने लिए उचित कार्य को करता हूँ।)

प्रश्न 3. निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत-

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।

रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि॥

उत्तर-इस संसार में सफल जीवन हेतु प्रत्येक प्राणी को स्वोचित कर्म को नियमित रूप से करना होता है। सम्पूर्ण प्रकृति जैसे सूर्य का प्रतिदिन समय पर उदित होना, वृक्षों का समय पर फलना-फूलना, बादलों का समय पर बरसना, यही संकेत करता है कि इसी प्रकार मनुष्य को भी अपना-अपना कर्म समय पर नियमित रूप से करना चाहिए। क्योंकि जीव-जन्तु भी ऐसा ही करते हैं। जैसे प्रस्तुत श्लोक में कुत्ते का अपने कर्म (स्वामिभक्ति) को बड़ी तत्परता से करते हुए दिखाया गया है। वह रक्षा कर्म में थोड़ी भी असावधानी नहीं करता।

प्रश्न 4. ‘भ्रान्तो बालः’ इति कथायाः सारांशं हिन्दीभाषया आङ्ग्लभाषया वा लिखत।

उत्तर-प्रस्तुत कहानी में एक भ्रान्त (पथभ्रष्ट) बालक को अपने अध्ययनकर्म की अपेक्षा खेलकूद में व्यर्थ में समय बिताते हुए दिखाया गया है कि संसार में जब अन्य सभी प्राणी, जीव-जन्तु भी अपने-अपने कर्म को तल्लीन होकर करते हैं तो मनुष्य को भी अपना कर्म अवश्य करना चाहिए, उसे समय को व्यर्थ नहीं गंवाना चाहिए। वह बालक कभी भ्रमर को अपने साथ खेलने के लिए आह्वान करता है, तो कभी चटक को, कभी कुत्ते को। परन्तु सभी स्वोचित कर्म में तल्लीन होने के कारण उसके साथ कोई भी खेलने को तैयार नहीं होता। थककर उसे यह एहसास होता है कि उसे भी अपने कर्म के प्रति प्रमाद नहीं करना चाहिए अपितु विद्यालय जाकर विद्या ग्रहण करनी चाहिए। और कुछ समय पश्चात् उसी बालक ने विद्वत्ता में सफलता (प्रसिद्धि) प्राप्त की तथा खूब धन-सम्पत्ति को भी प्राप्त किया।

प्रश्न 5. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

  1. स्वादूनि भक्ष्यकवलानि ते दास्यामि। ताकी शिशाकाम राब)

उत्तरम्-कीदृशानि भक्ष्यकवलानि ते दास्यामि?

  1. चटकः स्वकर्मणि व्यग्रः आसीत्।

उत्तरम्-चटकः कस्मिन् व्यग्रः आसीत्?

  1. कुक्कुरः मानुषाणां मित्रम् अस्ति।

उत्तरम्-कुक्कुरः केषां मित्रम् अस्ति?

(घ) सः महती वैदुषीं लब्धवान् ।

उत्तरम्-सः काम् लब्धवान्?

  1. रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।

उत्तरम्-कस्मात् मया न भ्रष्टव्यम् इति?

प्रश्न 6. ‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।

उत्तरम्-

(i) नमः शिवायः।

(i) गुरवे नमः।

(iii) शारदायै नमः।

(iv) पित्रे नमः।

(v) परमात्मने नमः।

प्रश्न 7. ‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत

‘क’ स्तम्भ ‘ख’ स्तम्भ

(क) दृष्टिपथम् (1) पुष्पाणाम् उद्यानम्

(ख) पुस्तकदासाः (2) विद्यायाः व्यसनी

(ग) विद्याव्यसनी (3) दृष्टेः पन्थाः

(घ) पुष्पोद्यानम् (4). पुस्तकाना दासाः ।

उत्तरम्-

‘क’ स्तम्भ ‘ख’ स्तम्भ

(क) दृष्टिपथम् (3) दृष्टेः पन्थाः

(ख) पुस्तकदासाः (4) पुस्तकानां दासाः

(ग) विद्याव्यसनी (2) विद्यायाः व्यसनी

(घ) पुष्पोद्यानम् (1) पुष्पाणां उद्यानम्।

(अ) अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत

विशेषणम् विशेष्यम्

(i) खिन्नः बालः – ……….. ………..

(ii) पलायमानं श्वानम् – ………… ………..

(iii) प्रीत: बालक: – …………… ………..

(iv) स्वादूनि भक्ष्यकवलानि – …………… …………..

(v) त्वरमाणाः वयस्याः – …………… …………..

उत्तरम्

विशेषणम् विशेष्यम्

(i) खिन्नः बालः खिन्न: बालः

(ii) पलायमानं श्वानम् पलायमानम् श्वानम्मान

(iii) प्रीतः बालकः प्रीतः बालक:

(iv) स्वादूनि भक्ष्यकवलानि स्वादूनि भक्ष्यकवलानि

(v) त्वरमाणा: वयस्याः त्वरमाणाः वयस्याः

परियोजनाकार्यम्-

प्रश्न (क) एकस्मिन् स्फोरकपत्रे एकस्य उद्यानस्य चित्रं निर्माय संकलय्य वा पञ्चवाक्येषु तस्य वर्णनं कुरुत।

उत्तरम् उद्यानम्

वर्णनम्

(i) इदम् एकम् उद्यानम् वर्तते।

(i) अत्र विविधानि पुष्पाणि शोभन्ते।

(iii) पुष्पेषु भ्रमराः तिष्ठन्ति।

(iv) उद्याने त्रयः बालकाः सन्ति। .

(v) उद्याने अनेके वृक्षाः, पक्षिणः च सन्ति।

(ख) ‘परिश्रमस्य महत्त्वम्’ इति विषये हिन्दीभाषया आङ्ग्लभाषया वा पञ्च वाक्यानि लिखत।

उत्तर-(i) परिश्रम रूपी सीढ़ी से ही सफलता रूपी शिखर पर पहुंचा जा सकता है। सभी महान् व्यक्तियों की सफलता का मूलमंत्र भी ‘परिश्रम’ ही है।

(ii) इस संसार में सभी जीव-जन्तु यहाँ तक कि चींटी भी परिश्रम के द्वारा ही जीवन-यापन करती है।

(iii) परिश्रम से ही सभी इच्छाएँ पूर्ण होती हैं, केवल इच्छा करने से नहीं।

(iv) धन लक्ष्मी भी परिश्रमी व्यक्ति का ही वरण करती है।

(v) अतः मनुष्य को परिश्रमशील होना चाहिए, क्योंकि परिश्रम ही सफलता की कुंजी है।

0:00
0:00