Chapter 10 भूकंपविभीषिका
Chapter 10 भूकंपविभीषिका प्रश्न 1.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?उत्तर:समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्। (ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?उत्तर:भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपद: आसीत्। (ग) पृथिव्याः स्खलनात् किं जायते?उत्तर:पृथिव्याः स्खलनात् महाकम्पनं जायते। (घ) समग्रं विश्वं कैः आतंकित: दृश्यते?उत्तर:समग्रो विश्वः अशांत पञ्चतत्वैः आतंकित: दृश्यते। (ङ) केषां विस्फोटैरपि भूकम्पो जायते?उत्तर:ज्वालामुख […]
Chapter 9 सूक्तयः
Chapter 9 सूक्तयः प्रश्न 1.प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्) (क) पिता पुत्राय बाल्ये किं यच्छति?उत्तर:विधाधनम् (ख) विमूढधीः कीदृशीं वाचं परित्यजति?उत्तर:धर्मप्रदा (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?उत्तर:विद्धांसः (घ) प्राणेभ्योऽपि कः रक्षणीयः?उत्तर:सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्उत्तर:अहितम् (च) वाचि किं भवेत्?उत्तर:अवकृता प्रश्न 2.स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-यथा-विमूढधी:पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।कः […]
Chapter 7 सौहार्दं प्रकृतेः शोभा
Chapter 7 सौहार्दं प्रकृतेः शोभा अभ्यासः प्रश्न 1.अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत – (क) वनराजः कैः दुरवस्थां प्राप्तः?उत्तर:वानरेः (ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?उत्तर:काक: (ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?उत्तर:आदर्श (घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।उत्तर:गजः (ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?उत्तर:वराकान् (च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?उत्तर:पिच्छानुद्घाट्य (छ) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?उत्तर:उल्लूकस्य […]
Chapter 6 सुभाषितानि
Chapter 6 सुभाषितानि Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) मनुष्याणां महान् रिपुः कः?उत्तराणि:आलस्यं (ख) गुणी किं वेत्ति?उत्तराणि:गुणं (ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?उत्तराणि:महताम् (घ) पशुना अपि कीदृशः गृह्यते?उत्तराणि:उदीरितोऽर्थः (ङ) उदयसमये अस्तसमये च क: रक्तः भवति?उत्तराणि:सविता प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) केन समः बन्धुः नास्ति?उत्तराणि:उद्यमेन समः बन्धुः नास्ति। […]
Chapter 2 बुद्धिर्बलवती सदा
Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्र ददर्श? उत्तराणि: गहनकानने (ख) भामिनी कया विमुक्ता? उत्तराणि: निजबुद्ध्या (ग) सर्वदा सर्वकार्येषु का बलवती? उत्तराणि: बुद्धिः (घ) व्याघ्रः कस्मात् बिभोति? उत्तराणि: मानुषात् (ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच? उत्तराणि: शृगालम् प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- […]
Chapter 3 व्यायामः सर्वदा पथ्यः
Chapter 3 व्यायामः सर्वदा पथ्यः Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) परमम् आरोग्यं कस्मात् उपजायते?उत्तराणि:व्यायामात् (ख) कस्य मांस स्थिरीभवति?उत्तराणि:व्यायामाभिरतस्य (ग) सदा कः पथ्यः?उत्तराणि:व्यायामः (घ) कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?उत्तराणि:आत्महितैषिभि (ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?उत्तराणि:व्याधयो प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?उत्तराणि:शरीरायासजननम् कर्म व्यायामसज्ञितम् कथ्यते। (ख) […]
Chapter 4 शिशुलालनम्
Chapter 4 शिशुलालनम् Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) कुशलवौ कम् उपसृत्य प्रणमतः?उत्तराणि:रामम् (ख) तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?उत्तराणि:देवीति (ग) वयोऽनुरोधात् कः लालनीयः भवति?उत्तराणि:शिशुः (घ) केन सम्बन्धन वाल्मीकि: लवकुशयो: गुरुःउत्तराणि:उपनयनोपदेशन (ङ) कुत्र लवकुशायाः पितुः नाम न व्यवाहियत?उत्तराणि:तपोवने प्रश्न 2.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत्?उत्तराणि:रामाय […]
Chapter 5 जननी तुल्यवत्सला
Chapter 5 जननी तुल्यवत्सला Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?उत्तराणि:कृषकः (ख) वृषभः कुत्र पपात?उत्तराणि:क्षेत्रे (ग) दुर्बले सुते कस्याः अधिका कृपा भवति?उत्तराणि:मातुः (घ) कयोः एकः शरीरेण दुर्बलः आसीत्?उत्तराणि:बलीवर्दयोः (ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?उत्तराणि:प्रवर्ष: प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कृषक: किं करोति […]
Chapter 1 शुचिपर्यावरणम्
Chapter 1 शुचिपर्यावरणम् Textbook Questions and Answers अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत- (क) अत्र जीवितं कीदृशं जातम्? उत्तराणि: दुर्वहमत्र (ख) अनिशं महानगरमध्ये किं प्रचलति? उत्तराणि: कालायासचक्रम् (ग) कुत्सितवस्तुमिश्रितं किमस्ति? उत्तराणि: भक्ष्यम् (घ) अहं कस्मै जीवनं कामये? उत्तराणि: मानवाय (ङ) केषां माला रमणीया? उत्तराणि: ललितलतानां प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) कविः किमर्थं […]