Chapter 4 एही ठैयाँ झुलनी हेरानी हो रामा!

Chapter 4 एही ठैयाँ झुलनी हेरानी हो रामा! पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1.हमारी आजादी की लड़ाई में समाज के उपेक्षित माने जाने वाले वर्ग का योगदान भी कम नहीं रहा है। इस कहानी में ऐसे लोगों के योगदान को लेखक ने किस प्रकार उभारा है?उत्तर-भारत की आजादी की लड़ाई में हर धर्म और हर वर्ग […]

Chapter 5 मैं क्यों लिखता हूँ?

Chapter 5 मैं क्यों लिखता हूँ? पाठ्यपुस्तक के प्रश्न-अभ्यास प्रश्न 1.लेखक के अनुसार प्रत्यक्ष अनुभव की अपेक्षा अनुभूति उनके लेखन में कहीं अधिक मदद करती है, क्यों?उत्तर-लेखक की मान्यता है कि सच्चा लेखन भीतरी विवशता से पैदा होता है। यह विवशता मन के अंदर से उपजी अनुभूति से जागती है, बाहर की घटनाओं को देखकर […]

Chapter 12 अनयोक्त्यः

Chapter 12 अनयोक्त्यः प्रश्न 1.अधोलिखितानां प्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) सरसः शोभा केन भवति?उत्तर:सरसः शोभा राजहंसेन् भवति। (ख) चातकः किमर्थ मानी कथ्यते?उत्तर:चातकः पुरूदरं याचते। (ग) मीनः कदा दीनां गतिं प्राप्नोति?उत्तर:मीनः सरोवरे संकुचिते। (घ) कानि पूरयित्वा जलद: रिक्तः भवति?उत्तर:नानानदीनदज्ञतानि पूरयित्वा जलद: रिक्तः भवति? (च) वृष्टिभिः वसुधां के आर्द्रयन्ति?उत्तर:वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति। प्रश्न 2.अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं […]

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् प्रश्न 1.अधोलिखितप्रश्नानाम् उनराणि संस्कृतभाषया लिखत- (क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?उत्तर:चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति (ख) तृणानां केन सह विरोधः अस्ति?उत्तर:तृणानां अग्निना सह विरोधः अस्ति। (ग) कः चन्दनदासं द्रष्टुमिच्छति?उत्तर:चाणक्यः चन्दनदासं द्रष्टुमिच्छति। (घ) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?उत्तर:पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता? (ङ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?उत्तर:प्रीताभ्यः […]

Chapter 8 विचित्रः साक्षी

Chapter 8 विचित्रः साक्षी प्रश्न 1.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?उत्तर:निर्धनः जनः अत्यधिक परिश्रम्य वित उपार्जितवान्। (ख) जनः किमर्थं पदातिः गच्छति?उत्तर:जनः अर्थपिडीतेन् पदातिः गच्छति। (ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?उत्तर:प्रसृते निशान्धकारे स अचिन्तयत, यत् “विजने प्रदेशे पदयात्रा न शुभावह।” (घ) वस्तुतः चौरः कः आसीत्?उत्तर:वस्तुतः चौरः आरक्षी एव आसीत्। (ङ) जनस्य […]

Chapter 10 भूकंपविभीषिका

Chapter 10 भूकंपविभीषिका प्रश्न 1.अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?उत्तर:समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्। (ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?उत्तर:भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपद: आसीत्। (ग) पृथिव्याः स्खलनात् किं जायते?उत्तर:पृथिव्याः स्खलनात् महाकम्पनं जायते। (घ) समग्रं विश्वं कैः आतंकित: दृश्यते?उत्तर:समग्रो विश्वः अशांत पञ्चतत्वैः आतंकित: दृश्यते। (ङ) केषां विस्फोटैरपि भूकम्पो जायते?उत्तर:ज्वालामुख […]

Chapter 9 सूक्तयः

Chapter 9 सूक्तयः प्रश्न 1.प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्) (क) पिता पुत्राय बाल्ये किं यच्छति?उत्तर:विधाधनम् (ख) विमूढधीः कीदृशीं वाचं परित्यजति?उत्तर:धर्मप्रदा (ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?उत्तर:विद्धांसः (घ) प्राणेभ्योऽपि कः रक्षणीयः?उत्तर:सदाचारः (ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्उत्तर:अहितम् (च) वाचि किं भवेत्?उत्तर:अवकृता प्रश्न 2.स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-यथा-विमूढधी:पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।कः […]

Chapter 7 सौहार्दं प्रकृतेः शोभा

Chapter 7 सौहार्दं प्रकृतेः शोभा अभ्यासः प्रश्न 1.अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत – (क) वनराजः कैः दुरवस्थां प्राप्तः?उत्तर:वानरेः (ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?उत्तर:काक: (ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?उत्तर:आदर्श (घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।उत्तर:गजः (ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?उत्तर:वराकान् (च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?उत्तर:पिच्छानुद्घाट्य (छ) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?उत्तर:उल्लूकस्य […]

Chapter 6 सुभाषितानि

Chapter 6 सुभाषितानि Textbook Questions and Answers अभ्यासः प्रश्न 1.एकपदेन उत्तरं लिखत- (क) मनुष्याणां महान् रिपुः कः?उत्तराणि:आलस्यं (ख) गुणी किं वेत्ति?उत्तराणि:गुणं (ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?उत्तराणि:महताम् (घ) पशुना अपि कीदृशः गृह्यते?उत्तराणि:उदीरितोऽर्थः (ङ) उदयसमये अस्तसमये च क: रक्तः भवति?उत्तराणि:सविता प्रश्न 2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- (क) केन समः बन्धुः नास्ति?उत्तराणि:उद्यमेन समः बन्धुः नास्ति। […]

Chapter 2 बुद्धिर्बलवती सदा

Chapter 2 बुद्धिर्बलवती सदा Textbook Questions and Answers अभ्यासः प्रश्न 1. एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्र ददर्श? उत्तराणि: गहनकानने (ख) भामिनी कया विमुक्ता? उत्तराणि: निजबुद्ध्या (ग) सर्वदा सर्वकार्येषु का बलवती? उत्तराणि: बुद्धिः (घ) व्याघ्रः कस्मात् बिभोति? उत्तराणि: मानुषात् (ङ) प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच? उत्तराणि: शृगालम् प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत- […]

0:00
0:00