रचना पत्र-लेखनम् 8

रचना पत्र-लेखनम् मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत- (मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-) प्रश्न 1. मित्रं प्रति नववर्षस्य शुभकामनाः ए-गोविंदपुरी नव दिल्ली दिनाङ्क : X.X.2017 प्रिय मित्र अर्णव ___________ नमस्ते अत्र सर्वविधं ___________। तत्रापि अस्तु। अग्रिमे सप्ताहे ___________ शुभारम्भः भविष्यति। एतस्मिन् ___________ तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम […]

रचना निबन्ध-लेखनम् 8

रचना निबन्ध-लेखनम् मञ्जूषा में से उचित शब्द चुनकर निबन्धों में यथास्थान भरें- 1. व्यायामः अस्मिन् संसारे सर्वे ___________ सुखम् इच्छन्ति। शरीरं नीरोगं ___________ च भवेत्। स्वास्थ्यलाभाय ___________ व्यायामः कर्त्तव्यः। व्यायामस्य ___________ प्रकाराः सन्ति, यथा क्रीड़ा, धावनम्, भ्रमणम्, व्यायामयोगः, आसनम्, प्राणायामः, इत्यादयः। अद्यत्वे आसनानाम् प्राणायामस्य ___________ बहु चर्चा वर्तते। गृहे गृहे जनाः दूरदर्शने तेषां। ___________ दृष्ट्वा […]

रचना चित्राधारित-वर्णनम् 8

रचना चित्राधारित-वर्णनम् अधोदत्तं प्रत्येकं चित्रम् आधृत्य संस्कृतेन पञ्चवाक्यानि लिखत-सहायतार्थं मञ्जूषायां पदानि दत्तानि- (नीचे दिए गए प्रत्येक चित्र का वर्णन संस्कृत में पाँच वाक्यों में कीजिए। सहायता के लिए मजूषा में शब्द दिए गए हैं-) प्रश्न 1. मञ्जूषा- ग्रामस्य, कुटीरः, कुम्भकारः, घटम्, महिला, घटाः रचयति, भूषयति, बालिका, क्रीडति, वृक्षाः, खट्वा, चित्रे। 1. ……………………………………………………………………………… 2. …………………………………………………………………………….. 3. …………………………………………………………………………….. […]

रचना अपठित-अवबोधनम् 8

रचना अपठित-अवबोधनम् 1. अधोदत्तम् प्रत्येकंअनुच्छेदं पठत प्रश्नान् च उत्तरत-(नीचे दिए गए प्रत्येक अनुच्छेद को पढ़िए और प्रश्नों के उत्तर दीजिए-) ग्रीष्मकालः सुखदस्य वसन्तकालस्य पश्चात् आगच्छति। ग्रीष्मकाले सूर्यस्य आतपः प्रखरः वर्तते । मानवाः पशु-पक्षिणः वृक्षाः, पादपाः चापि प्रखर-तापेन व्याकुलाः भवन्ति। केचित् जनाः विहाराय पर्वतस्थलेषु गच्छन्ति, केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति । नद्यः, सरोवराः, तडागाः च शुष्यन्ति। […]

रचना अनुच्छेद-लेखनम् 8

रचना अनुच्छेद-लेखनम् संवाद-पूर्तिः मञ्जूषायाम् दत्तानाम् पदानां सहायतया अधोदत्तान् संवादान् पूरयत-(मञ्जूषा में दिए गए शब्दों की सहायता से नीचे दिए गए संवाद को पूरे कीजिए-) उदाहरणम्- प्रश्न 1. अभिनवः – मित्र, किं त्वम् ______________ पश्यसि ? अरुणः – नहि, अहम् त्वया सह ______________ वार्ता करोमि।। अभिनवः – अलम् ______________। किं त्वम् क्रिकेट्-प्रतियोगिताम् अपश्य:? अरुणः – आम्, […]

0:00
0:00