Chapter 5 सौवर्णशकटिका Summary and Translation in Hindi

Chapter 5 सौवर्णशकटिका Summary and Translation in Hindi नाट्यांशों का सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या – (ततः प्रविशति दारकं गृहीत्वा रदनिका)  1. रदनिका-एहि वत्स! ………………………………………………. आर्ये! प्रणमामि॥  कठिन-शब्दार्थ :  एहि = आओ।  शकटिकया = गाड़ी के द्वारा।  मृत्तिका शकटिकया = मिट्टी की गाड़ी से। सनिर्वेदम् = दुःख के साथ। निःश्वस्य = ठण्डी आह भरकर।  सुवर्ण […]

Chapter 5 सौवर्णशकटिका Questions and Answers

Chapter 5 सौवर्णशकटिका Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् – (क) ‘मृच्छकटिकम्’ इति नाटकस्य रचयिता कः? उत्तरम : ‘मच्छकटिकम’ इति नाटकस्य रचयिता शद्रकः अस्ति।  (ख) दारकः (रोहसेनः) रदनिकां किमयाचत? उत्तरम् : दारकः (रोहसेनः) रदनिकां सौवर्णशकटिकां अयाचत।  (ग) वसन्तसेना दारकस्य विषये किं पृच्छति? उत्तरम् : वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् रोदिषि।  (घ) रदनिका किमुक्त्वा दारकं तोषितवती? उत्तरम् : तातस्य ऋद्ध्या […]

Chapter 4 मानो हि महतां धनम् Summary and Translation in Hindi

मानो हि महतां धनम्  Summary and Translation in Hindi पद्यांशों का अन्वय, सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या कुन्ती उवाच –  1. क्षात्रधर्मरता …………………………………… बहश्रुता॥1॥  अन्वयः – क्षात्रधर्मरता, दीर्घदर्शिनी, राज संसत्सु विश्रुता श्रुतवाक्या, बहुश्रुता विदुरा धन्या॥  कठिन-शब्दार्थ : क्षात्रधर्मरता = क्षत्रिय धर्म में लीन।  दीर्घदर्शिनी = भविष्य का चिन्तन करने वाली।  विश्रुता = प्रसिद्ध। राजसंसत्सु = […]

Chapter 4 मानो हि महतां धनम् Questions and Answers

Chapter 4 मानो हि महतां धनम् Textbook Questions and Answers प्रश्न: 1. अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम् (क) ‘मानो हि महतां धनम्’ इत्ययं पाठः कस्मात् ग्रन्थात् संकलितः ? उत्तरम् : ‘मानो हि महतां धनम्’ इत्ययं पाठः महाभारत ग्रन्थात् संकलितः।  (ख) विदुरा कुत्र विश्रुता आसी?उत्तरम् : विदुरा राजसंसत्सु विश्रुता आसीत्।  (ग) विदुरायाः पुत्रः केन पराजितः अभवत् ? उत्तरम् : विदुरायाः पुत्रः सिन्धुराजेन […]

Chapter 3 परोपकाराय सतां विभूतयः Summary and Translation in Hindi

परोपकाराय सतां विभूतयः  Summary and Translation in Hindi गद्यांशों/पद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या – 1. बोधिसत्वः किल ……………………………………………… चकार॥  कठिन-शब्दार्थ :  नातिमहति = बहुत बड़े नहीं।  कुवलय = नील कमल। हंसचक्रवाकादि शोभिते = हंस चक्रवाक आदि पक्षियों से सुशोभित।  मत्स्याधिपतिः = मछलियों के स्वामी के रूप में।  तत्रस्थः अपि = वहाँ, उस […]

Chapter 3 परोपकाराय सतां विभूतयः Textbook Questions and Answers

Chapter 3 परोपकाराय सतां विभूतयः Textbook Questions and Answers प्रश्न: 1. संस्कृतभाषया उत्तरत – (क) जातकमालायाः लेखकः कः? उत्तरम् :जातकमालायाः लेखकः आर्यशूरः वर्तते।  (ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव? उत्तरम् : कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव। (ग) महासत्त्वः मीनानाम् कैः परमनुग्रहम् अकरोत्?उत्तरम् : महासत्त्वः मीनानाम् स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्। (घ) सरः लघुपल्वलमिव कथमभवत्? उत्तरम् : उपगते निदाघकाले दिनकरकिरणैः अभितप्तया धरित्र्या, […]

Chapter 2 ऋतुचित्रणम् Summary and Translation in Hindi

Chapter 2 ऋतुचित्रणम् Summary and Translation in Hindi पाठ के श्लोकों का अन्वय, सप्रसंग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या – 1. सुखानिलोऽयं…………………………………………………जातपुष्यफलद्रुमः॥1॥ अन्वयः – सौमित्रे! सुखानिलः गन्धवान् जातपुष्पफलद्रुमः प्रचुरमन्मथः अयं कालः सुरभिः मासः॥1॥  कठिन-शब्दार्थ : सौमित्रे! = सुमित्रा के पुत्र हे लक्ष्मण !  सुखानिलः = सुख देने वाली हवा।  गन्धवान् = सुगन्ध से युक्त।  जातपुष्प फलद्रुमः = […]

Chapter 2 ऋतुचित्रणम् Questions and Answers

Chapter 2 ऋतुचित्रणम् Textbook Questions and Answers प्रश्न: 1.संस्कृतेन उत्तरं दीयताम् – (क) अयं पाठः कस्मात् ग्रन्थात् संकलितः? उत्तरम् : अयं पाठः महर्षिः वाल्मीके: रामायणात् संकलितः। (ख) वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति? उत्तरम् : वसन्ते समन्ततः गिरिशिखराणि पुष्पभारसमृद्धानि भवन्ति।  (ग) मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते? उत्तरम् : मारुतः पतितैः पतमानैश्च पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते।  (घ) प्रकीर्णाम्बुधरं नभः कथं विभाति? उत्तरम् : प्रकीर्णाम्बुधरं नभः क्वचित् […]

Chapter 1 वेदामृतम् Summary and Translation in Hindi

वेदामृतम् Summary and Translation in Hindi मन्त्रों का अन्वय, सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत व्याख्या – 1. सङ्गच्छध्वं सं वदध्वं …………………….. सञ्जानाना उपासते ॥1॥  अन्वयः – (यूयं) सम् गच्छध्वम्, सम् वदध्वम्, वः मनांसि सम् जानताम्। यथा पूर्वे देवाः सञ्जानानाः भागम् उपासते ॥1॥  कठिन-शब्दार्थ : सङ्गच्छध्वम् = साथ चलें।  संवदध्वम् = समान स्वर से एक साथ […]

Chapter 1 वेदामृतम् Questions and Answers

Chapter 1 वेदामृतम् Textbook Questions and Answers प्रश्न: 1. संस्कृतभाषया उत्तरत। (क) सङ्गच्छध्वम्’ इति मन्त्रः कस्मात् वेदात् संकलितः? उत्तरम् : ‘सङ्गच्छध्वम्’ इति मन्त्रः ऋग्वेदात् संकलितः।  (ख) अस्माकम् आकूतिः कीदृशी स्यात्? उत्तरम् : अस्माकम् आकूतिः समानी स्यात्।  (ग) अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने कः शब्दः प्रयुक्तः? उत्तरम् : अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने ऋतायते शब्दः प्रयुक्तः। (घ) अस्मभ्यम्’ इति कस्य शब्दस्य अर्थः? उत्तरम् […]

0:00
0:00