Chapter 5 सौवर्णशकटिका Summary and Translation in Hindi

Chapter 5 सौवर्णशकटिका Summary and Translation in Hindi नाट्यांशों का सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या – (ततः प्रविशति दारकं गृहीत्वा रदनिका)  1. रदनिका-एहि वत्स!...

Chapter 5 सौवर्णशकटिका Questions and Answers

Chapter 5 सौवर्णशकटिका Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् – (क) ‘मृच्छकटिकम्’ इति नाटकस्य रचयिता कः? उत्तरम : ‘मच्छकटिकम’ इति नाटकस्य रचयिता शद्रकः अस्ति।  (ख) दारकः (रोहसेनः)...

Chapter 4 मानो हि महतां धनम् Summary and Translation in Hindi

मानो हि महतां धनम्  Summary and Translation in Hindi पद्यांशों का अन्वय, सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या कुन्ती उवाच –  1. क्षात्रधर्मरता...

Chapter 4 मानो हि महतां धनम् Questions and Answers

Chapter 4 मानो हि महतां धनम् Textbook Questions and Answers प्रश्न: 1. अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम् (क) ‘मानो हि महतां धनम्’ इत्ययं पाठः कस्मात् ग्रन्थात् संकलितः ? उत्तरम् : ‘मानो हि महतां धनम्’ इत्ययं...
0:00
0:00