Chapter 10 कृषिकाः कर्मवीराः

Chapter 10 कृषिकाः कर्मवीराः अभ्यासः प्रश्न 1. उच्चारणं कुरुत (उच्चारण करें) प्रश्न 2. श्लोकांशान् योजयत (श्लोकांशों का मिलान करें) क — ख (i) गृहं जीर्णं न वर्षासु — तौ तु क्षेत्राणि कर्षतः। (ii) हलेन च कुदालेन — या शुष्का कण्टकावृता। (iii) पादयोन पदत्राणे —...

Chapter 9 क्रीडास्पर्धा

Chapter 9 क्रीडास्पर्धा प्रश्न 1.उच्चारणं कुरुत(उच्चारण करें) प्रश्न 2. निर्देशानुसारं परिवर्तनं कुरुत (निर्देशानुसार परिवर्तन करें) यथा-अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – …………….. (ख) त्वं पठसि। – (बहुवचने) – …………….. (ग) युवां...

Chapter 8 सूक्तिस्तबकः

Chapter 8 सूक्तिस्तबकः Textbook Questions and Answers अभ्यासः प्रश्न 1. सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ- Recite all Shlokas in tune.) उत्तर: छात्र स्वयं सस्वर गाएँ। प्रश्न 2. श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें- Match the verses.)...

Chapter 7 बकस्य प्रतिकारः

Chapter 7 बकस्य प्रतिकारः Textbook Questions and Answers अभ्यासः प्रश्न 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.) उत्तर: प्रश्न 2. मञ्जूषात् उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद चुनकर रिक्त स्थान भरिए- Pick out the appropriate...

Chapter 6 समुद्रतटः

Chapter 6 समुद्रतटः Textbook Questions and Answers अभ्यासः प्रश्न: 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out.) उत्तर: छात्र स्वयं उच्चारण करें। प्रश्न: 2. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए – Answer the following questions.)...
0:00
0:00