Chapter 5 पण्डिता रमाबाई
Chapter 5 पण्डिता रमाबाई Textbook Questions and Answers प्रश्न: 1. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.) (क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता? उत्तराणि: रमाबाई (ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती? । उत्तराणि: स्वमातुः (ग) रमाबाई केन सह विवाहम् अकरोत् ? उत्तराणि: विपिनबिहारीदासेन (घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती? उत्तराणि: […]
Chapter 4 हास्यबालकविसम्मेलनम्
Chapter 4 हास्यबालकविसम्मेलनम् Textbook Questions and Answers प्रश्न: 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.) उत्तराणि: छात्र अव्ययों का उच्चारण ध्यानपूर्वक करें। प्रश्न: 2. मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत। (मञ्जूषा से अव्यय-शब्दों को चुनकर वाक्य पूर्ण कीजिए। Fill in the blanks by choosing indeclinables from the box.) अलम्, अन्तः, बहिः, अधः, उपरि (क) वृक्षस्य ……………… […]
Chapter 3 स्वावलम्बनम्
Chapter 3 स्वावलम्बनम् Textbook Questions and Answers प्रश्न: 1. उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.) उत्तराणि: छात्र ध्यानपूर्वक उच्चारण करें। प्रश्न: 2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत- (निम्नलिखित प्रश्नों के उत्तर लिखिए- Write the answers of questions given below.) (क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ? उत्तराणि: श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति । (ख) कस्य गृहे कोऽपि […]
Chapter 2 दुर्बुद्धिः विनश्यति
Chapter 2 दुर्बुद्धिः विनश्यति Textbook Questions and Answers प्रश्न: 1. उच्चारणं कुरुत। (उच्चारण कीजिए। Pronounce these.) फुल्लोत्पलम् – हृदम् कम्बुग्रीवः – उड्डीयते उक्तवान् – पक्त्वा भवद्भ्याम् – भक्षयिष्यामि अवलम्ब्य – सुहृदाम् आवाभ्याम् – भ्रष्टः उत्तराणि: छात्र ध्यानपूर्वक उच्चारण करें। प्रश्न: 2. एकपदेन उत्तरत- (एक शब्द में उत्तर दीजिए- Answer in one word.) (क) कूर्मस्य किं […]
Chapter 1 सुभाषितानि
Chapter 1 सुभाषितानि Textbook Questions and Answers प्रश्न: 1. सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को स्वर सहित गाइए- Recite all the shlokas.) उत्तराणि: छात्र स्वयं स्वर सहित गाएँ। प्रश्न: 2. यथायोग्यं श्लोकांशान् मेलयत-(श्लोकांशों को यथायोग्य मिलाइए-Match the parts of the shlokas correctly.) ‘क’ – ‘ख’ 1. धनधान्यप्रयोगेषु – नासद्भिः किञ्चिदाचरेत्। 2. विस्मयो न हि […]