Chapter 15 प्रहेलिकाः

Chapter 15 प्रहेलिकाः अभ्यासः प्रश्न 1. श्लोकांशेषु रिक्तस्थानानि पूरयत- (क) सीमन्निनीषु का ________ राजा ________ गुणोत्तमः। (ख) कं सञ्जधान ________ का ________ गङ्गा? (ग) के ________ कं ________ न बाधते शीतम्? (घ) वृक्षाग्रवासी न च ________ ________ न च शूलपाणिः।...

Chapter 14 आर्यभटः

Chapter 14 आर्यभटः अभ्यासः प्रश्न 1. एकपेदन उत्तरत- (क) सूर्यः कस्यां दिशायाम् उदेति? उत्तरम्: पूर्वदिशायाम्। (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? उत्तरम्: पाटलिपुत्रे। (ग) महान् गणितज्ञ: ज्योतिर्विच्च कः अस्ति? उत्तरम्: आर्यभटः। (घ) आर्यभटेन कः ग्रन्थः रचितः? उत्तरम्:...

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः अभ्यासः प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) इयं धरा कैः स्वर्णवद् भाति? उत्तरम्: शष्यैर्धरयं। (ख) भारतस्वर्णभूमिः कुत्र राजते? उत्तरम्: क्षितौ। (ग) इयं केषां महाशक्तिभिः पूरिता? उत्तरम्: अणून। (घ) इयं भूः कस्मिन्...

Chapter 12 कः रक्षति कः रक्षितः

Chapter 12 कः रक्षति कः रक्षितः अभ्यासः प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत- (क) केन पीडितः वैभवः बहिरागतः? उत्तरम्: विद्युद्भावेन! (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तरम्: भवनेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते। (ग) मार्गे किं दृष्ट्वा बालाः...

Chapter 11 सावित्री बाई फुले

Chapter 11 सावित्री बाई फुले अभ्यासः प्रश्न 1. एकपदेन उत्तरत- (क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्? उत्तरम्: सामाजिक। (ख) के कूपात् जलोद्धरणम् अवारयन्? उत्तरम्: उच्च वर्गीयाः। (ग) का स्वदृढनिश्चयात् न विचलति? उत्तरम्: सावित्री बाईफुले। (घ) विधवानां...
0:00
0:00