Chapter 3 Synthetic Fibers and Plastics

Chapter 3 Synthetic Fibers and Plastics Textbook Questions Question 1. Explain why some fibres are called synthetic. Answer: Some fibres are called synthetic fibres because they are made by man using chemicals. Question 2. Mark (✓) the correct answer. Rayon is different from synthetic fibres because (a) it has a silk-like appearance. (b) it is […]

Chapter 2 Microorganisms Friend and Foe

Chapter 2 Microorganisms Friend and Foe Textbook Questions Question 1. Fill in the blanks. (a) Microorganisms can be seen with the help of a _____ (b) Blue-green algae fix ______ directly from the air to enhance the fertility of soil. (c) Alcohol is produced with the help of _____ (d) Cholera is caused by ______ […]

Chapter 1 Crop Production and Management

Chapter 1 Crop Production and Management NCERT Textbook Questions Question 1. Select the correct word from the following list and fill in the blanks. float, water, crop, nutrients, preparation (a) The same kind of plants grown and cultivated on a large scale at a place is called _____ (b) The first step before growing crops […]

Chapter 15 प्रहेलिकाः

Chapter 15 प्रहेलिकाः अभ्यासः प्रश्न 1. श्लोकांशेषु रिक्तस्थानानि पूरयत- (क) सीमन्निनीषु का ________ राजा ________ गुणोत्तमः। (ख) कं सञ्जधान ________ का ________ गङ्गा? (ग) के ________ कं ________ न बाधते शीतम्? (घ) वृक्षाग्रवासी न च ________ ________ न च शूलपाणिः। उत्तरम् (क) सीमन्निनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः। (ख) कं सञ्जधान कृष्णः? का शीतलवाहिनी गङ्गा? […]

Chapter 14 आर्यभटः

Chapter 14 आर्यभटः अभ्यासः प्रश्न 1. एकपेदन उत्तरत- (क) सूर्यः कस्यां दिशायाम् उदेति? उत्तरम्: पूर्वदिशायाम्। (ख) आर्यभटस्य वेधशाला कुत्र आसीत्? उत्तरम्: पाटलिपुत्रे। (ग) महान् गणितज्ञ: ज्योतिर्विच्च कः अस्ति? उत्तरम्: आर्यभटः। (घ) आर्यभटेन कः ग्रन्थः रचितः? उत्तरम्: आर्यभटीयम्। (ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति? उत्तरम्: आर्यभटम् प्रश्न 2. पूर्णवाक्येन उत्तरत- (क) कः सुस्थापितः सिद्धांत? उत्तरम्: आर्यभटः […]

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः अभ्यासः प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) इयं धरा कैः स्वर्णवद् भाति? उत्तरम्: शष्यैर्धरयं। (ख) भारतस्वर्णभूमिः कुत्र राजते? उत्तरम्: क्षितौ। (ग) इयं केषां महाशक्तिभिः पूरिता? उत्तरम्: अणून। (घ) इयं भूः कस्मिन् युतानाम् अस्ति? उत्तरम्: प्रबनधे। (ङ) अत्र किं सदैव सुपूर्णमस्ति? उत्तरम्: खाद्यान्नभाण्ड। प्रश्न 2. समानार्थकपदानि पाठात् चित्वा लिखत- (क) […]

Chapter 12 कः रक्षति कः रक्षितः

Chapter 12 कः रक्षति कः रक्षितः अभ्यासः प्रश्न 1. प्रश्नानामुत्तराणि एकपदेन लिखत- (क) केन पीडितः वैभवः बहिरागतः? उत्तरम्: विद्युद्भावेन! (ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते? उत्तरम्: भवनेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते। (ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति? उत्तरम्: यत्र-तत्र अवकार भाण्डारं। (घ) वयं शिक्षिताः अपि कथमाचरामः? उत्तरम्: अशिक्षिता इवाचरामः। (ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते […]

Chapter 11 सावित्री बाई फुले

Chapter 11 सावित्री बाई फुले अभ्यासः प्रश्न 1. एकपदेन उत्तरत- (क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्? उत्तरम्: सामाजिक। (ख) के कूपात् जलोद्धरणम् अवारयन्? उत्तरम्: उच्च वर्गीयाः। (ग) का स्वदृढनिश्चयात् न विचलति? उत्तरम्: सावित्री बाईफुले। (घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता? उत्तरम्: साक्षात् नापितैः। (ङ) सा कासां कृते प्रदेशस्य प्रथम विद्यालयम् आरभत? उत्तरम्: महाराष्ट्रस्य […]

Chapter 10 नीतिनवनीतम्

Chapter 10 नीतिनवनीतम् अभ्यासः प्रश्न 1. अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) नृणां संभवे को क्लेशं सहेते? उत्तरम्: माता-पितरौ। (ख) कीदृशं जलं पिबेत्? उत्तरम्: वस्त्रपूत। (ग) नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित? उत्तरम्: मनुस्मृति (घ) कीदृशीं वाचं वदेत्? उत्तरम्: प्रियं। (ङ) उद्यानम् कैः निनादैः रम्यम्? उत्तरम्: संतोष। (च) दुःखं किं भवति? उत्तरम्: परवशं। (छ) आत्मवशं किं […]

Chapter 9 सप्तभगिन्यः

Chapter 9 सप्तभगिन्यः अभ्यासः प्रश्न 1. उच्चारणं कुरुत- उत्तरम्: शिक्षकसहायतया स्वयमेव कुर्युः। प्रश्न 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत- (क) अस्माकं देशे कति राज्यानि सान्ति? उत्तरम्: अष्टविंशतिः। (ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्? उत्तरम्: सप्तभागिन्यः। (ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? उत्तरम्: सप्तराज्यानाम्। (घ) अस्माकं देशे कति केन्द्रशासित प्रदेशाः सन्ति? उत्तरम्: सप्त। (ङ) सप्त भगिनी-प्रदेशे कः उद्योगः […]

0:00
0:00