Chapter 8 संसारसागरस्य नायकाः

Chapter 8 संसारसागरस्य नायकाः Textbook Questions and Answers 1. एकपदेन उत्तरत (एकपद में उत्तर दो) (क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते? उत्तराणि: राजस्थानस्य (ख) गजपरिमाणं कः धारयति? उत्तराणि: गजधरः (ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म? उत्तराणि: सम्मानम् (घ) के शिल्पिरूपेण न समादृताः भवन्ति? उत्तराणि: गजधराः। 2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत (निम्नलिखित प्रश्नों के […]

Chapter 7 भारतजनताऽहम्

Chapter 7 भारतजनताऽहम् Textbook Questions and Answers 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत- उत्तराणि: (पाठ में दिए गए पद्य को स्वर में पढ़िए) 2. प्रश्नानाम् उत्तराणि एकपदेन लिखत (निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो) (क) अहं वसुन्धरां किं मन्ये? उत्तराणि: (क) कुटुम्बम् (ख) मम सहजा प्रकृति का अस्ति? उत्तराणि: (ख) मैत्री (ग) अहं कस्मात् […]

Chapter 6 गृहं शून्यं सुतां विना

Chapter 6 गृहं शून्यं सुतां विना Textbook Questions and Answers 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषया लिखत (निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए) (क) दिष्ट्या का समागता? उत्तराणि: दिष्ट्या भगिनी समागता। (ख) राकेशस्य कार्यालये का निश्चिता? उत्तराणि: राकेशस्य कार्यालये गोष्ठी निश्चिता। (ग) राकेशः शालिनी कुत्र गन्तुं कथयति? उत्तराणि: राकेशः शालिनी चिकित्सिकां प्रति गन्तुं […]

Chapter 5 कण्टकेनैव कण्टकम्

Chapter 5 कण्टकेनैव कण्टकम् Textbook Questions and Answers 1. एकपदेन उत्तरं लिखत – (एकपद में उत्तर लिखो) (क) व्याधस्य नाम किम् आसीत्? उत्तराणि: चञ्चलः। (ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्? उत्तराणि: जाले। (ग) कस्मै किमपि अकार्यं न भवति। उत्तराणि: क्षुधा-य। (घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्? उत्तराणि: लोमशिका। (ङ) सर्वः किं समीहते? उत्तराणि: स्वार्थम्। (च) नि:सहायो […]

Chapter 4 सदैव पुरतो निधेहि चरणम्

Chapter 4 सदैव पुरतो निधेहि चरणम् Textbook Questions and Answers 1. पाठे दत्तं गीतं सस्वरं गायत। (पाठ में दिए गए गीत को स्वर के साथ गाओ) 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – (निम्नलिखित प्रश्नों के उत्तर एकपद में लिखो) (क) स्वकीयं साधनं किं भवति? उत्तराणि: बलम्। (ख) पथि के विषमाः प्रखराः? उत्तराणि: पाषाणाः। (ग) […]

Chapter 3 डिजीभारतम्

Chapter 3 डिजीभारतम् Textbook Questions and Answers 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – (निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए) (क) कुत्र ‘डिजिटल इण्डिया’ इत्यस्य चर्चा भवति? उत्तराणि: सम्पूर्णविश्वे (ख) केन सह मानवस्य आवश्यकता परिवर्तते? उत्तराणि: कालपरिवर्तनेन (ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति? उत्तराणि: रूप्यकाणाम् (घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते? उत्तराणि: […]

Chapter 2 बिलस्य वाणी न कदापि में श्रुता

Chapter 2 बिलस्य वाणी न कदापि में श्रुता Textbook Questions and Answers 1. उच्चारणं कुरुत – (उच्चारण करें) कस्मिश्चित् क्षुधातः सिंहपदपद्धतिः विचिन्त्य एतच्छ्रुत्वा समाह्वानम् साध्विदम् भयसन्त्रस्तमनसाम् प्रतिध्वनिः 2. एकपदेन उत्तरं लिखत –  (एक पद में उत्तर लिखो) (क) सिंहस्य नाम किम्? उत्तराणि: खरनखरः। (ख) गुहायाः स्वामी कः आसीत्? उत्तराणि: दधिपुच्छः । (ग) सिंहः कस्मिन् समये […]

Chapter 1 सुभाषितानि

Chapter 1 सुभाषितानि Textbook Questions and Answers 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत। उत्तराणि: (पाठ में दिए गए श्लोकों का सस्वर वाचन करें) 2. श्लोकांशेषु रिक्तस्थानानि पूरयत (श्लोकांशों में रिक्त स्थानों की पूर्ति करें) (क) समुद्रमासाद्य …………………. | उत्तराणि: समुद्रमासाद्य भवन्त्यपेयाः। (ख) …………………….. वचः मधुरसूक्तरसं सृजन्ति। उत्तराणि: श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति । (ग) तद्भागधेयं ………………………. […]

Chapter 12 India After Independence

Chapter 12 India After Independence Textbook Questions Solved Question 1. Name three problems that the newly independent nation of India faced. The Problem of the rehabilitation of given below Answer: The three problems that the newly 8 million refugees who had come into the country from newly born Pakistan. The problem of the princely states. […]

Chapter 11 The Making of the National Movement

Chapter 11 The Making of the National Movement Textbook Questions Solved Question 1. Why were people dissatisfied with British rule in the 1870s and 1880s? Answer: The dissatisfaction against British rule was intensified in the 1870s and 1880s. 1. The Arms Act was passed in 1878, which disallowed Indians from having arms. 2. Same year […]

0:00
0:00