Chapter 14 नवद्रव्याणि

Chapter 14 नवद्रव्याणि Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) पदार्थाः कति भवन्ति?  (ख) पृथिव्याः कति भेदाः उक्ता:?  (ग) तेजः कीदृशं कथ्यते?  (घ) अतीतादिव्यवहारहेतुः कः?  (ङ) आत्मा कतिविधः?  उत्तराणि : (क) सप्त।  (ख) द्वौ भेदौ।  (ग) उष्णस्पर्शवत्।  (घ) कालः।  (ङ) द्विविधः। प्रश्न 2.  पूर्णवाक्येन उत्तरत।  (क) कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः?  उत्तरम् :  […]

Chapter 13 सत्त्वमाहो रजस्तमः

Chapter 13 सत्त्वमाहो रजस्तमः Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) श्रद्धा कतिविधा भवति?  (ख) देहिनां का स्वभावजा भवति?  (ग) आहारः कतिविधो भवति? (घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?  (ङ) कीदृशं वाक्यं वाङ्मयं तप उच्यते?  (च) देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?  (छ) प्रत्युपकारार्थं यद्दानं तत् कीदृशं दानं कथ्यते? (ज) तामसं दानं […]

Chapter 12 गान्धिनः संस्मरणम्

Chapter 12 गान्धिनः संस्मरणम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम् –  (क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् संकलितः?  उत्तरम् :  प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः।  (ख) गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता?  उत्तरम् :  गान्धिनः आत्मकथा मूलतः गुजराती भाषायां लिखिता।  (ग) गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः कः?  उत्तरम् :  गान्धिनः आत्मकथायाः संस्कृतभाषायां अनुवादकः पण्डित […]

Chapter 11 ईशः कुत्रास्ति

Chapter 11 ईशः कुत्रास्ति Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरं दीयताम् –  (क) ‘ईशः कुत्रास्ति?’ इति पाठः कस्माद् ग्रन्थात्संकलितः?  उत्तरम् :  ‘ईशः कुत्रास्ति’ पाठः गीताञ्जल्याः संकलितः।  (ख) लाङ्गलिकः किं करोति?  उत्तरम् :  लाङ्गलिकः कठिनां भूमिं कर्षति।  (ग) प्रस्तरखण्डान् कः दारयते?  उत्तरम् : प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते। (घ) ईश्वरः काभ्यां सार्धम् तिष्ठति?  उत्तरम् : ईश्वरः […]

Chapter 10 कन्थामाणिक्यम्

Chapter 10 कन्थामाणिक्यम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरम् दीयताम् –  (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?  उत्तरम :  सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा।  (ख) भवानीदत्तस्य स्वभावः कीदृशः वर्णितः?  उत्तरम :  भवानीदत्तस्य स्वभावः पूर्वं तु गुणवतां विरुद्धः आसीत् परं अन्ते तेषां पक्षे संजातः। (ग) भवानीदत्तस्य पल्या नाम किम् अस्ति? […]

Chapter 9 विज्ञाननौका

Chapter 9 विज्ञाननौका Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम्  (क) एषा गीतिका कस्मात् पुस्तकात् संगृहीता?  उत्तरम् :  एषा गीतिका ‘तदेव गगनं सैव धरा’ इति पुस्तकात् संगृहीता।  (ख) अस्याः गीतिकायाः लेखकः कः?।  उत्तरम् :  अस्याः गीतिकायाः लेखकः प्रो. श्रीनिवासः अस्ति।  (ग) अत्र का दरिद्रीकृता?  उत्तरम् :  अत्र संस्कृतोद्यान दूर्वा दरिद्रीकृता।  (घ) निष्कुटेषु का […]

Chapter 8 दयावीर-कथा

Chapter 8 दयावीर-कथा Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरत –  (क) पुरुषपरीक्षायाः लेखकः कः?  उत्तरम् :  पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति।  (ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्? उत्तरम् :  अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्।  (ग) महिमासाहि सेनानी प्राणरक्षायै कुत्र अगच्छत्?  उत्तरम् :  महिमासाही सेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत् ।  (घ) हम्मीरदेवः यवन सेनानिनं […]

Chapter 7 सन्ततिप्रबोधनम्

Chapter 7 सन्ततिप्रबोधनम् Textbook Questions and Answers प्रश्न: 1.  संस्कतेन उत्तरम दीयताम – (क) भारतानां माता कं विलोक्य भृशं क्रन्दति?  उत्तरम् :  भारतानां माता सान्द्रम् तमिस्रा आवृतम् आर्तम् अन्धम् आर्यखण्डम् भारतम् विलोक्य भृशं क्रन्दति।  (ख) रजन्यां गूढा माता कैः विनष्टा?  उत्तरम् :  रजन्यां गूढा माता अरिभिः विनष्टा।  (ग) के उत्तिष्ठन्तु?  उत्तरम् :  सुप्तसिंहाः उत्तिष्ठन्तु।  (घ) […]

Chapter 6 आहारविचारः

Chapter 6 आहारविचारः Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरत – (क) एषः पाठः कस्मात् ग्रन्थात् उद्धृतः?  उत्तरम् :  एषः पाठः ‘चरकसंहितायाः उद्धृतः।  (ख) चरकसंहितायाः रचयिता कः?  उत्तरम् :  चरकसंहितायाः रचयिता महर्षि चरकः अस्ति।  (ग) कीदृशं भोजनं इन्द्रियाणि दृढी करोति?  उत्तरम् :  स्निग्धं भोजनं इन्द्रियाणि दृढी करोति।  (घ) अजीर्णे भुञानस्य कः दोषः भवति?  उत्तरम् […]

Chapter 5 सौवर्णशकटिका

Chapter 5 सौवर्णशकटिका Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम् –  (क) ‘मृच्छकटिकम्’ इति नाटकस्य रचयिता कः?  उत्तरम :  ‘मच्छकटिकम’ इति नाटकस्य रचयिता शद्रकः अस्ति।  (ख) दारकः (रोहसेनः) रदनिकां किमयाचत?  उत्तरम् :  दारकः (रोहसेनः) रदनिकां सौवर्णशकटिकां अयाचत।  (ग) वसन्तसेना दारकस्य विषये किं पृच्छति?  उत्तरम् :  वसन्तसेना दारकस्य विषये अपृच्छत् यत् एषः किं निमित्तम् […]

0:00
0:00