Chapter 14 नवद्रव्याणि

Chapter 14 नवद्रव्याणि Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) पदार्थाः कति भवन्ति?  (ख) पृथिव्याः कति भेदाः उक्ता:?  (ग) तेजः कीदृशं कथ्यते?  (घ) अतीतादिव्यवहारहेतुः कः?  (ङ) आत्मा कतिविधः?  उत्तराणि : (क)...

Chapter 13 सत्त्वमाहो रजस्तमः

Chapter 13 सत्त्वमाहो रजस्तमः Textbook Questions and Answers प्रश्न 1.  एकपदेन उत्तरत।  (क) श्रद्धा कतिविधा भवति?  (ख) देहिनां का स्वभावजा भवति?  (ग) आहारः कतिविधो भवति? (घ) दु:खशोकामयप्रदाः आहाराः कस्य इष्टाः?  (ङ) कीदृशं वाक्यं वाङ्मयं तप...

Chapter 12 गान्धिनः संस्मरणम्

Chapter 12 गान्धिनः संस्मरणम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरं दीयताम् –  (क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् संकलितः?  उत्तरम् :  प्रस्तुतः पाठः ‘सत्यशोधनम्’ ग्रन्थात् संकलितः।  (ख) गान्धिनः...

Chapter 11 ईशः कुत्रास्ति

Chapter 11 ईशः कुत्रास्ति Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरं दीयताम् –  (क) ‘ईशः कुत्रास्ति?’ इति पाठः कस्माद् ग्रन्थात्संकलितः?  उत्तरम् :  ‘ईशः कुत्रास्ति’ पाठः गीताञ्जल्याः संकलितः। ...

Chapter 10 कन्थामाणिक्यम्

Chapter 10 कन्थामाणिक्यम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतेन उत्तरम् दीयताम् –  (क) रामदत्तः वचोभिः प्रसादयन् स्वामिनं किं पृच्छति?  उत्तरम :  सः स्वामिनं पृच्छति यत् शीतलमानयानि किञ्चित् उष्णं वा।  (ख) भवानीदत्तस्य...
0:00
0:00