चतर्थः पाठः कल्पतरुः (कल्पवृक्ष)
चतर्थः पाठः कल्पतरुः (कल्पवृक्ष) पाठ के गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या (1) अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमतकेतः तं कल्पतरुम आराध्य तत्प्रसादात च बोधिसत्वांशसम्भवं जीमतवाहनं नाम पत्रं प्राप महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः […]
तृतीयः पाठः गोदोहनम्
तृतीयः पाठः गोदोहनम् (गाय का दूध दुहना) (1) (प्रथमं दृश्यम्) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति) (ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।) चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति) मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि। चन्दनः – किमर्थ क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं […]