Day
Night

Chapter 10 कृषिकाः कर्मवीराः

अभ्यासः
प्रश्न 1.
उच्चारणं कुरुत
(उच्चारण करें)


प्रश्न 2.
श्लोकांशान् योजयत
(श्लोकांशों का मिलान करें)

क — ख
(i) गृहं जीर्णं न वर्षासु — तौ तु क्षेत्राणि कर्षतः।
(ii) हलेन च कुदालेन — या शुष्का कण्टकावृता।
(iii) पादयोन पदत्राणे — सस्यपूर्णानि सर्वदा।
(iv) तयोः श्रमेण क्षेत्राणि — शरीरे वसनानि नो।
(v) धरित्री सरसा जाता — वृष्टिं वारयितुं क्षमम्।
उत्तर:
क — ख
(i) गृहं जीर्णं न वर्षासु — वृष्टिं वारयितुं क्षमम्।
(ii) हलेन च कुदालेन — तौ तु क्षेत्राणि कर्षतः।
(iii) पादयोर्न पदत्राणे। — शरीरे वसनानि नो।
(iv) तयोः श्रमेण क्षेत्राणि — सस्यपूर्णानि सर्वदा।
(v) धरित्री सरसा जाता — या शुष्का कण्टकावृता।

प्रश्न 3.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
(उपयुक्त कथनों के सामने ‘आम्’ तथा अनुपयुक्त कथनों के सामने ‘न’ लिखें)

उत्तर:
(क) आम्।
(ख) न।
(ग) आम्।
(घ) न।
(ङ) आम्।

प्रश्न 4.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत
(मंजूषा से पर्यायवाची पद चुनकर लिखें)

रविः ,वस्त्राणि ,जर्जरम् ,अधिकम् ,पृथ्वी ,पिपासा

वसनानि – ……………..
सूर्यः – …………….
तृषा – ……………..
विपुलम् – …………….
जीर्णम् – ……………….
धरित्री – ………………..
उत्तर:
वसनानि – वस्त्राणि
सूर्यः – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

प्रश्न 5.
मञ्जूषातः विलोमपदानि चित्वा लिखत
(मंजूषा से विलोमपद चुनकर लिखें।)

धनिकम् ,नीरसा ,अक्षमम् ,दु:खम् ,शीते ,पार्वे
सुखम् ……………..
निर्धनम् ……………..
क्षमम् ……………..
क्षमम् ग्रीष्मे ……………..
सरसा ……………..
उत्तर:
सुखम् — दुःखम्
दूरे — पारवों
निर्धनम् — धनिकम्
क्षमम् — अक्षमम्
ग्रीष्मे — शीते
सरसा — नीरसा

प्रश्न 6.
प्रश्नानाम् उत्तराणि लिखत
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
उत्तर:
(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण धरित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।
(ङ) कृषकात् दूरे सुखं तिष्ठति।

पठित-अवबोधनम्
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् ।

निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(निम्नलिखित को पढ़कर प्रश्नों के उत्तर लिखें)

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

I. एकपदेन उत्तरत
(क) शरीरं सस्वेदं कदा भवति?
(ख) शरीरं कम्पमयं कदा भवति?
उत्तर:
(क) ग्रीष्मे।
(ख) शीते।

II. पूर्णवाक्येन उत्तरत
तौ क्षेत्राणि केन कर्षतः?
उत्तर:
तौ क्षेत्राणि कुदालेन कर्षतः।

III. यथानिर्देशम् उत्तरत
(i) ‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।
उत्तर:
(क) शीते

(ii) ‘कर्षतः’ इत्यत्र को लकारः?
(क) लङ्
(ख) तृतीया
(ग) लृट्
(घ) लोट।
उत्तर:
(ख) तृतीया

(iii) ‘हलेन’ इत्यत्र का विभक्तिः ?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।
उत्तर:
(ख) तृतीया

II. भावबोधनम् 

रिक्तस्थानपूर्तिद्वारा समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो
स्पष्टो भवेत् सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् …………… तपतु …………. वा विपुलं … ……………. वर्षन्तु।
उत्तर:
दिवाकरः तपतु घनाः वा विपुलं वृष्टि वर्षन्तु।

III. अन्वयः

प्रकार: ‘क’ अन्वयलेखन द्वारा
अधोलिखितस्य श्लोकस्य अन्वयं लिखत –
गृहं जीर्णं न वर्षासु वृष्टिं वारयितुम् क्षमम्।
तथापि कर्मवीरत्वं कृषिकाणां न नश्यति।।
उत्तर:
गृहम् जीर्णम् (अस्ति)। वर्षासु वृष्टिं वारयितुम् न क्षमम्। तथापि कृषिकाणां कर्मवीरत्वं न नश्यति।

प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा अन्वयपूर्तिः करणीया।

शाकमन्नं फलं दुग्धं दत्त्वा सर्वेभ्य एव तौ।
क्षुधा-तृषाकुलौ नित्यं विचित्रौ जन-पालकौ।।

अन्वयः-तौ सर्वेभ्यः एव शाकं अन्नं ………… दुग्धं दत्त्वा (तौ) विचित्रौ जनपालको नित्यं क्षुधा-तृषाकुलौ (स्तः )।
(क) पुष्पं
(ख) सुमनं
(ग) जलं
(घ) फलं
उत्तर:
(घ) फलम् (फलं)।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. क: तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनि
उत्तर:
(क) सूर्यः

2. के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारक:
उत्तर:
(ख) मेघाः

3. हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम
उत्तर:
(ग) क्षेत्राणि

4. ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।
उत्तर:
(घ) शरीरम्।

5. कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) खट्वा
उत्तर:
(क) सर्वेभ्यः

6. श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा
उत्तर:
(ख) धरित्री

0:00
0:00