Chapter 11 पुष्पोत्सवः

अभ्यासः
प्रश्न 1.
वचनानुसारं रिक्तस्थानानि पूरयत
(वचन के अनुसार रिक्त स्थानों की पूर्ति करें।)

Ncert Class 6 Sanskrit Chapter 11
उत्तर:
Chapter 11 Sanskrit Class 6


प्रश्न 2.
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत
(कोष्ठकों में दिए गए शब्दों में उचित पद को चुनकर रिक्त स्थानों की पूर्ति करें)
(क) …………….. बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ……………….. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ……………….. पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ………………. निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः …………………. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ……………….. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
उत्तर:
(क) भारते बहवः उत्सवाः भवन्ति। ।
(ख) सरोवरे मीनाः वसन्ति।
(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति।
(घ) खगाः नीडेषु निवसन्ति।
(ङ) छात्राः प्रयोगशालायाम् प्रयोगं कुर्वन्ति।
(च) उद्याने पुष्पाणि विकसन्ति।

Class 6 Sanskrit Chapter 11 Question Answer
प्रश्न 3.
अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत
(निम्नलिखित पदों पर आधारित सार्थक वाक्यों की रचना करें)
. Ch 11 Sanskrit Class 6
Class 6 Sanskrit Ch 11
उत्तर:
Sanskrit Ch 11 Class 6


प्रश्न 4.
प्रश्नानाम् उत्तराणि लिखत
(प्रश्नों के उत्तर लिखें)
(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?
(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
उत्तर:
(क) जनाः पुष्पव्यजनानि बख्तियारकाकी इत्यस्य समाधिस्थले अर्पयन्ति। ।
(ख) पुष्पोत्सवस्य आयोजनं अक्तूबरमासे भवति।
(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।
(घ) पुष्पोत्सवः ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।
(ङ) मेहरौलीक्षेत्रे योगमायामन्दिरं बख्तियारकाकी इत्यस्य समाधिस्थलञ्च अस्ति।


प्रश्न 5.
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत
(कोष्ठकों में दिए गए शब्दों में उचित विभक्ति का प्रयोग करके वाक्यपूर्ति करें)
यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ………………….. कच्छपाः भ्रमन्ति। (तडाग)
(ख) …………………. सैनिकाः सन्ति। (शिविर)
(ग) यानानि …………………. चलन्ति। (राजमार्ग)
(घ) …………………. रत्नानि सन्ति। (धरा)
(ङ) बालाः …………………. क्रीडन्ति। (क्रीडाक्षेत्र)
उत्तर:
(क) तडागे कच्छपाः भ्रमन्ति।
(ख) शिविरे सैनिकाः सन्ति।
(ग) यानानि राजमार्गे चलन्ति।
(घ) धरायां रत्नानि सन्ति।
(ङ) बालाः क्रीडाक्षेत्रे क्रीडन्ति।


प्रश्न 6.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से पदों को चुनकर रिक्त स्थानों की पूर्ति करें)

पुष्पेषु गङ्गायाम् विद्यालये वृक्षयोः उद्यानेषु

(क) वयं …………………. पठामः।
(ख) जनाः …………………. भ्रमन्ति ।
(ग) ………….. नौकाः सन्ति।
(घ) …………………. भ्रमराः गुञ्जन्ति।
(ङ) …………. फलानि पक्वानि सन्ति।
उत्तर:
(क) वयं विद्यालये पठामः।
(ख) जनाः उद्यानेषु भ्रमन्ति।
(ग) गङ्गायाम् नौकाः सन्ति।
(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।
(ङ) वृक्षयोः फलानि पक्वानि सन्ति।

पठित-अवबोधनम् ।
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् ।
अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(अधोलिखित को पढ़कर प्रश्नों के उत्तर लिखें।)
उत्सवप्रियः भारतदेशः। अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

I. एकपदेन उत्तरत
(क) भारतदेशः कीदृशः अस्ति?
(ख) अन्यतमः उत्सवः कः अस्ति?
उत्तर:
I. (क) उत्सवप्रियः।
(ख) पुष्पोत्सवः।

II. पूर्णवाक्येन उत्तरत
पुष्पोत्सवः कुत्र भवति?
उत्तर:
पुष्पोत्सवः भारतदेशे भवति।

III. यथानिर्देशम् उत्तरत
(i) ‘प्रियः’ इत्यस्य विलोमशब्दं लिखत।
(क) अप्रियः
(ख) घृणितः
(ग) कुत्सितः
(घ) अनुचितम्।
उत्तर:
(क) अप्रियः

(ii) ‘यानोत्सवः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) यानो + उत्सवः
(ख) यान + उत्सवः
(ग) यानु + उत्सवः
(घ) यानो + उत्सवः।
उत्तर:
(ख) यान + उत्सवः

(iii) ‘एतेषु’ इत्यत्र का विभक्तिः ?
(क) प्रथमा
(ख) चतुर्थी
(ग) सप्तमी
(घ) द्वितीया
उत्तर:
(ग) सप्तमी

II. कथापूर्तिः 
अधोलिखिते सन्दर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत (निम्नलिखित संदर्भ में रिक्तस्थान पूर्ति मञ्जूषा से उचित पद चुनकर करें।) अयम् उत्सवः . .. यावत् प्रचलति। एतेषु दिवसेषु ………….. उड्डयनम्, विविधाः क्रीडाः ………….. चापि प्रचलति। विगतेभ्यः ………….. वर्षेभ्यः पुष्पोत्सवः जनान् …………..।

मञ्जूषा- पतङ्गानाम्, आनन्दयति, दिवसत्रयं, मल्लयुद्धं, द्विशत।
उत्तर:
अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में उचित उत्तर को चुनकर लिखें।)

1.’फूलवालों की सैर’ नाम्ना कः ज्ञायते?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) पशूत्सवः
(घ) धार्मिकोत्सवः
उत्तर:
(क) पुष्पोत्सवः

2. पुष्पोत्सवस्य आयोजनं कुत्र भवति?
(क) मद्रासे
(ख) दिल्ल्याम्
(ग) जयपुरे
(घ) काश्मीरे।
उत्तर:
(ख) दिल्ल्याम्

3. बहुविधानि पुष्पाणि कदा दृश्यन्ते? ।
(क) यानोत्सवे
(ख) पशूत्सवे
(ग) पुष्पोत्सवे
(घ) धार्मिकोत्सवः।
उत्तर:
(ग) पुष्पोत्सवे

4. जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(क) मन्दिरे
(ख) मस्जिदे
(ग) राजमार्गे
(घ) समाधिस्थले।
उत्तर:
(घ) समाधिस्थले।

5. दिवसत्रयं कः उत्सवः प्रचलति?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) धार्मिकोत्सवे
(घ) शस्योत्सवे।
उत्तर:
(क) पुष्पोत्सवः

6. मल्लयुद्धं कुत्र प्रचलति?
(क) यानोत्सवे
(ख) पुष्पोत्सवे
(ग) धार्मिकोत्सवः
(घ) शस्योत्सवः।
उत्तर:
पुष्पोत्सवे

0:00
0:00