Chapter 9 सूक्तयः

प्रश्न 1.
प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्)

(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तर:
विधाधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तर:
धर्मप्रदा

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तर:
विद्धांसः

(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तर:
सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्
उत्तर:
अहितम्

(च) वाचि किं भवेत्?
उत्तर:
अवकृता

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
यथा-विमूढधी:
पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
कः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तर:
संसार का ज्ञानचक्षुभिः नेत्रवन्तः कध्यन्ते?

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तर:
जनकेन कस्मै शैशवे विद्याधनं दीयते?

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तर:
कस्य निर्णयः 14वेकेन कर्तुं शक्यः?

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तर:
धैर्यवान् कत्र परिभवं न प्राप्नोति?

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तर:
आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्न 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता ____________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः __________।
उत्तर:
पुत्राय, तत्कृतज्ञता।

(ख) येन ____________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तु __________ भवेत्, सः __________ इति __________।
उत्तर:
केनापि, शक्यः, विवेक ईरितः।

(ग) य आत्मनः श्रेयः ____________ सुखानि च इच्छति, परेभ्यः अहितं ___________ कदापि च न __________।
उत्तर:
प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-
क. श्लोक संख्या – 3
यथा- सत्या मधुरा च वाणी का? धर्मप्रदा

(क) धर्मप्रदां वाचं कः त्यजति?
उत्तर:
विमूदधी:

(ख) मूढः पुरुषः कां वाणीं वदति?
उत्तर:
परुषाम्

(ग) मन्दमतिः कीदृशं फलं खादति?
उत्तर:
अपक्वम्

ख. श्लोक संख्या – 7
यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः

(क) कियन्ति सुखानि इच्छति? _________
उत्तर:
प्रभूतानि

(ख) सः कदापि किं न कुर्यात्? __________
उत्तर:
अहितम् कर्म

(ग) सः केभ्यः अहितं न कुर्यात्? __________
उत्तर:
परेभ्यः

प्रश्न 5.
मञ्जूषायाः तद् भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्
उत्तर:
विद्याधनं सर्वधन प्रधानम्
विद्याधनं श्रेष्ठ तन्मूलमितद्धनम्

(ख) आचारः प्रथमो धर्मः
उत्तर:
आचारेण तु संयुक्तः सम्पूर्ण फल भाग्भवेत्
आचार प्रमवो धर्मः सत्त चाचार लक्षणाः

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तर:
सं वो मनांसि जानताम्। मनसि एक वचसि एक
कर्मणि एक महात्मनाम्।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलपितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

प्रश्न 6.
(अ) अधोलिखितानां शब्दाना पुरतः उचित विलोमशब्द कोष्ठकात् चित्वा लिखतशब्दाः विलोमशब्द:

(क) पक्वः __________ (परिपक्वः, अपक्वः, क्वथितः)
उत्तर:
अपक्वः

(ख) विमूढधीः ___________ (सुधीः, निधिः, मन्दधी:)
उत्तर:
सुधीः

(ग) कातरः ____________ (अकरुणः, अधीरः, अकातरः)
उत्तर:
अकातरः

(घ) कृतज्ञता ___________ (कृपणता, कृतघ्नता, कातरता)
उत्तर:
कृतघ्न्ता

(ङ) आलस्यम् _________ (उद्विग्नता, विलासिता, उद्योगः)
उत्तर:
उद्योगः

(च) परुषा _____________ (पौरुषी, कोमला, कठोरा)
उत्तर:
कोमला।

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

(क) प्रभूतम् _______ _______ _______
उत्तर:
प्रभूतम् भूरि बहु विपुलम्

(ख) श्रेयः _______ _______ _______
उत्तर:
श्रेयः शुभम् शिव कल्याणम्

(ग) चित्तम् _______ _______ _______
उत्तर:
चित्तम् मनः चेतः मानसम्

(घ) सभा _______ _______ _______
उत्तर:
सभा संसद परिषद सभा

(ङ) चक्षुष् _______ _______ _______
उत्तर:
चक्षुष् लोचनम् नयनम् नैत्रम्

(च) मुखम् _______ _______ _______
उत्तर:
मुखम् आननम् वक्त्रम् वदनम्

शब्द-मञ्जूषा

लोचनम् नेत्रम् भूरि
शुभम् परिषद् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्

प्रश्न 7.
अधस्ताद् समासविग्रहा: दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समासनाम

(क) तत्त्वार्थस्य निर्णयः __________ षष्ठी तत्पुरुषः
उत्तर:
तत्वार्थनिर्णय

(ख) वाचि पटुः __________ सप्तमी तत्पुरुषः
उत्तर:
वाक्पटुः

(ग) धर्म प्रददाति इति (ताम्) ___________ उपपदतत्पुरुषः
उत्तर:
धर्मप्रदा

(घ) न कातरः ___________ नञ् तत्पुरुषः
उत्तर:
अकातरः

(ङ) न हितम् ___________ नञ् तत्पुरुषः
उत्तर:
अहितम्

(च) महान् आत्मा येषाम् ____________ बहुब्रीहिः
उत्तर:
महात्मा

(छ) विमूढा धीः यस्य सः _____________ बहुब्रीहिः
उत्तर:
विमूढधीः

योग्यताविस्तारः

क. ‘तिरुक्कुरल्-सूक्तिसौरभम्’ इति पाठस्य तमिल मूलपाठः (देवनागरी – लिपौ)

सोर्कोट्टम् इल्लदु सेप्पुम् ओरू तलैया उळूकोट्टम इन्मै पेरिन्।
मगन् तन्दैवक्काटुम उद्रवि इवन् तन्दै एन्नोटान् कौमू एननुम सोक्त।
इनिय उळवाग इन्नाद कूरल् कनि इरूष्पक् काय कवरंदद।
कण्णुडैयर् एन्पवर कट्रोर मुहत्तिरण्डु पुण्णुडेयर कल्लादवर।
एप्पोरूल यार यार वाय् केपिनुम् अप्पोरूल मेय् पोरूल काण्पदरितु।
सोललवल्लन् सोरविलन् अन्जान् अवनै इहलवेल्लल् यारुक्कुम् अरितु।
नोय एल्लाम् नोय् सेयदार मेलवान् नोय् सेययार नोय इन्म वेण्डुभव।
ओषुक्कम् विषुष्पम् तरलान् ओषुक्कम् उयिरिनुम् ओम्भप्पडुम्।

ख. ग्रन्थपरिचयः
तिरुक्कुरल तमिलभाषायां रचिता तमिलसाहित्यस्य उत्कृष्टा कृतिः अस्ति। अस्य प्रणेतातिरुवल्लुवरः अस्ति। ग्रन्थस्य रचनाकालः अस्ति-ईशवीयाब्दस्य प्रथमशताब्दी।
अस्मिन् ग्रन्थे सकलमानवाजातेः कृते जीवनोपयोगिसत्यम् प्रतिपादितम्।
तिरु शब्दः ‘श्री’ वाचकः। ‘तिरुक्कुरल’ पदस्य अभिप्रायः अस्ति श्रिया युक्तं कुरल् छन्द :अथवा श्रिया युक्ता वाणी। अस्मिन् ग्रन्थे धर्म-अर्थ-काम-संज्ञकाः त्रयः भागाः सन्ति। त्रयाणां भागानां पद्यसंख्या 1330 अस्ति।

ग. भाव-विस्तारः
सदाचारः
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु।।
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते।।

विद्याधनम्
विद्याधनम् धनं श्रेष्ठ तन्मूलमितरद्धनम्।
दानेन वर्धते नित्यं न भाराय न नीयते।
माता शत्रुः पिता वैरी येन बालो न पाठितः।
न शोभते सभामध्ये हंसमध्ये बको यथा।।

मधुरा वाक्
प्रियवाक्यप्रदानेन तुष्यन्ति सर्व जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।
वाणी रसवती यस्य यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य सफलं तस्य जीवितम्।।

विद्वांसः
नास्ति यस्य स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति।
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।

Summary Translation in Hindi and English

पाठपरिचय-
यहाँ संग्रहीत श्लोक मूलरूप से तमिल भाषा में रचित ‘तिरुक्कुरल’ नामक ग्रन्थ से लिए गए हैं। तिरुक्कुरल साहित्य की उत्कृष्ट रचना है। इसे तमिल भाषा का ‘वेद’ माना जाता है। इसके प्रणेता तिरुवल्लुवर है। इनका काल प्रथम शताब्दी माना गया है। इसमें मानवजाति के लिए जीवनोपयोगी सत्य प्रतिपादित है। ‘तिरु’ शब्द ‘श्रीवाचक’ है। तिरुक्कुरल शब्द का अभिप्राय है-श्रिया युक्त वाणी। इसे धर्म, अर्थ, काम तीन भागों में बाँटा गया है। प्रस्तुत श्लोक सरस, सरल भाषायुक्त तथा प्रेरणाप्रद है।

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥1॥

अन्वयः – पिता पुत्राय बाल्ये महत विद्याधनं यच्छति। अस्य (पुत्रस्य) पिता कि तपः तेपे इति उक्तिः कृतज्ञता

शब्दार्थः – पुत्राय-पुत्रको। बाल्ये-बचपन में तेपे-तपस्या की उक्ति-कथन कृतज्ञता-दूसरों के उपकार को मानना।

व्याख्या – पिता पुत्र को बचपन में विद्या रूपी महान् ध न देता है “पिता ने इसमें कितनी साधना की” यह कथन मानना ही पिता के द्वारा पुत्र के द्वारा किए गए उपकार को मन से स्वीकार करना है

भावार्थ – भाव यह है कि योग्य पुत्र अपने पिता द्वारा उसके चहुंमुखी विकास के लिए सहे गए कष्टों को अनुभव करना है और कृतज्ञता प्रकट करता है।

अवक्रता यथा चित्ते तथा वचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।2।।

अन्वयः – यथा अवक्रता चित्ते तथा यदि वाचि भवेत्, महात्मानः तथ्यतः तदे समत्वम् इति आहुः।

शब्दार्थः – अवक्रता – सरलता। तदेव – उसे ही। समत्वम् – समानता तथ्यतः – सच्चे रूप में, वास्तव मे।

सरलार्थ – जैसी सरलता मन में हो, वैसी ही (मधुरता) वाणी में भी हो तो महात्मा लोग, उसे ही सच्चे रूप में समानता (मन और वचन की समानता) कहते हैं।

भावार्थ – जो निष्कपट भाव मन में हों, यदि वचन में भी वे ही भाव प्रकठ होते हैं, अर्थात् कथनी और करनी में अन्तर नहीं होता, ऐसी समानता महापुरुषों में होती है।

त्वक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुड्कतेऽपक्कं विमूढधीः।।3।।

अन्वयः – यः धर्मप्रदां वाचं त्यक्त्वा परुषां (वाच) अभ्युदीरयेत् (सः) विमूढधी: पक्वं फलं परित्यजय अपक्वं (फल) भुक्ते।

शब्दार्थ: – धर्मप्रदाम् – धर्म प्रदान करने वाली। वाचम् – वाणी में। परुषाम् – कठोर। अभ्युदीरयेत् – बोलता है। भुंक्ते – खाता है।

सरलार्थ – जो (मनुष्य) धर्म प्रदान करने वाली (हितकारी) वाणी को छोड़कर कठोर वाणी बोलता है, वह मूर्ख (मूढबुद्धि) पके हुए फल को छोड़कर कच्चे फल को खाता है।

भावार्थ – भाव यह है कि हमें कठोर वाणी त्यागकर मधुर वाणी अपनानी चाहिए।

विद्वांस एव लोकऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते।।4।।

अन्वयः – अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः। अन्येषां वदने ये (चक्षुषी) ते तु चक्षुनामनी मते।

शब्दार्थः – लोके – संसार में। चक्षुष्मन्त – आँखों वाले। प्रकीर्तिता – कहे गए हैं। ये – जो। तु – तो। अन्येषाम् – दूसरों के। वदने – मुख में, चेहरे पर। नामनी – नाममात्र की। मते – मानी गई हैं।

सरलार्थ – इस संसार में विद्वान् मानव ही आँखों वाले कहें गए हैं। दूसरों के चेहरों पर ये जो आँखें हैं, वे तो नाममात्र की आँखें मानी गई है।

भावार्थ – भाव यह है कि ज्ञान रूपी नेत्र ही मनुष्य की असली आँख हैं, जिनसे जीवन का कल्याण होता है। भौतिक आँखें अज्ञानी मनुष्य का कल्याण नहीं कर सकती।

यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्यने स विवेक इतीरितः।।5।।

अन्वयः – येन केन अपि यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तुं शक्यः भवेत्, सः विवेकः इति ईरितः।

शब्दार्थ: – येन केन अपि – जिस किसी के भी द्वारा। यत् प्रोक्तम् – जो कुछ कहा गया है। तत्वअर्थः – वास्तविक अर्थ (उद्देश्य) इति – इस प्रकार यह ईरितः कहा गया है।

सरलार्थ – जिस के द्वारा जो कुछ भी कहा गया है, उसके वास्तविक अर्थ (उद्देश्य) का निर्णय जिसके द्वारा किया जिा सकता है, उसे विवेक (बुद्धि) कहा गया है।

भावार्थ – भाव यह है कि अच्छे-बुरे की निर्णायक बुद्धि होती है।

वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥6॥

अन्वयः – (यः) मन्त्री वाक्पटुः धैर्यवान्, सभायाम् अपि अकातरः (अस्ति) सः परैः केन अपि प्रकारेण न परिभूयते।

शब्दार्थ: – अकातरः – निडर। मन्त्री मन्त्री, परामर्श देने वाला। परैः – शत्रुओं द्वारा परिभूयते – परजित होता है।

सरलार्थ – जो (व्यक्ति) बोलने में कुशल, धैर्यशाली, सभा में भी निर्भीक होकर अपना परामर्श देने वाला होता है, वह शत्रुओंके द्वारा किसी भी प्रकार पराजित नहीं होता है।

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहित कर्म स परेभ्यः कदापि च।।7।।

अन्वयः – यः आत्मनः श्रेयः प्रभतानि सुखानि च इच्छति, सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।

शब्दार्थ: – श्रेयः – कल्याण। प्रभूतानि – अत्यधिक। परेभ्यः – दूसरों के लिए, अहितम् – बुरा। कर्यात् – करे।

सरलार्थ – जो (मनुष्य) अपना कल्याण तथा अत्यधिक सुखों को चाहता है, वह कभी भी दूसरों के लिए बुरा काम न करें।

भावार्थ – भाव यह है कि दूसरों के हित में ही अपना हित होता है।

आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्मात् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥8॥

अन्वयः – आचारः प्रथमः धर्मः इति एतत् विदुषां वचः तस्मात् प्राणेभ्यः अपि सदाचारं विशेषतः रक्षेत्।

शब्दार्थ: – आचारः – सदाचार। प्रथमः – पहला, सर्वप्रथम। विदुषाम् – विद्वानों का। वचः – वचन। प्राणेभ्यः अपि – प्राणों से भी, प्राण देकर भी।

सरलार्थ – सदाचार ही पहला धर्म है। ऐसा विद्धवान लोग कहते हैं। इसलिए प्राणों से भी अधिक मानकर इसकी रक्षा करनी चाहिए।

भावार्थ – अर्थात् हमें प्राण देकर भी सदाचार (अच्छा आचरण) का पालन करना चाहिए।

0:00
0:00