चतुर्थः पाठ: मानो हि महतां धनम्

1. अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम्

(क) मानो हि महतां धनम् इत्ययं पाठः कस्माद् ग्रन्थात् संकलितः ?

उत्तर:  ‘मानो हि महतां धनम्’ इत्ययं पाठः महाभारत- ग्रन्थात् संकलितः।

( ख ) विदुरा कुत्र विश्रुता आसीत् ?

उत्तर: विदुरा राजसंसत्सु विश्रुता आसीत्।

(ग) विदुरायाः पुत्रः केन पराजितः अभवत्?

उत्तर: विदुरायाः पुत्रः सिन्धुराजेन पराजित: अभवत्।

(घ) कः स्त्री पुमान् वा न भवति?

उत्तर: मानवाः यस्य महदद्भुतम् वृत्तं न जल्पन्ति यश्च राशिवर्धनमात्रं सः नैव स्त्री न पुनः पुमान् भवति।

(ङ) कः अमात्यानां हर्षं न आदधाति ?

उत्तर: यः आत्मनः प्रियसुखं न जहाति सः अमात्यानां हर्षं न आदधाति ।

(च) अपुत्रया मात्रा किम् आभरणकृत्यं न भवति?

उत्तर: अपुत्रया मात्रा पुत्रोपेक्षणम् आभरणकृत्यं न भवति।

(छ) कस्य जीवितम् अर्थवत् भवति?

उत्तर: यं आश्रित्य सर्वभूतानि जीवन्ति, तस्य जीवितम् अर्थवत्।

2. ‘य आत्मनः अचिरेण सः’ अस्य श्लोकस्य आशयं हिन्दी भाषया स्पष्टीकुरुत

उत्तर: हिन्दीभावार्थ :-

जो अपने प्रिय सुख को छोड़कर सफलता, शोभा अथवा लक्ष्मी को खोजता है, वह शीघ्र ही अपने मंत्रियों को हर्ष पहुंचाता है अर्थात् वह राजा अपने मंत्रियों के लिए प्रसन्नता उत्पन्न करता है। भाव यह है कि त्याग के बिना सफलता संभव नहीं है।

3. रिक्तस्थानानाम् पूर्तिः विधेया

(क) विदुरा औरसम् पुत्रं …जगर्हे……।

(ख) हे कापुरुष ..एवं पराजित: ……. मा शेष्व ।

(ग) त्वत्कृते स्वयमेव मग्नं ….कुलम् …. उद्भावय।

(घ) यः प्रियसुखे ….हित्वा ……. श्रियम् मृगयते।

(ङ) मामपश्यन्त्याः ..पृथिव्या …….. अपि सर्वथा किम् ?

(च) सर्वभूतानि …संजय …… यमाजीवन्ति ।

(छ) स यथावत् … अनुशासनं तथा तत् सर्वं …….. चकार।

4. अधोलिखितानां शब्दानां विलोमान् लिखत

विश्रुता, सत्या, अधर्मज्ञम्, अमित्रान्, कापुरुषः, अचिरेण, आसाद्य ।

उत्तर:

शब्दाःविलोम शब्दाः
विश्रुताअविश्रुता
सत्याअसत्या
अधर्मज्ञम्धर्मज्ञम्
अमित्रान्मित्रान्
कापुरुषःवीरपुरुषः
अचिरेणचिरेण
आसाद्यअनासाद्य

5. पञ्चभिः वाक्यैः विदुरायाः चरित्रम् वर्णयत

उत्तर:  1. विदुरा क्षात्रधर्मरता आसीत् ।

2. सा दीर्घदर्शिनी श्रुतवाक्या चासीत् ।

3. सा राजसंसत्सु विश्रुता आसीत्

4. सा सत्यवादिनी आसीत् ।

5. सा बहुश्रुता आसीत्।

6. ‘यमाजीवन्ति …….. जीवितमर्थवत्’ अस्य श्लोकस्य अन्वयं लिखत

उत्तर: अन्वयः

संजय! सर्वभूतानि यम् पुरुषम् पक्वम् द्रुमम् इव आसाद्य आजीवन्ति, तस्य जीवितम् अर्थवत् (भवति) ।

7. अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगं कुरुत

     विश्रुता, शयानम् द्विषताम्, गतिम्, पक्वम्, क्षिप्तः ।

उत्तर:

1. विश्रुता- विदुरा राजसभासु विश्रुता आसीत् ।

2. शयानम्- सा शयानं पुत्रं जगहें ।

3. द्विषताम् – संजयः द्विषतां हर्षवर्धनः आसीत् ।

4. गतिम्- भाग्यस्य गतिं कोऽपि जानाति ।

5. पक्वम्- पक्वं फलं खादेत् ।

6. क्षिप्तः – धनुषा क्षिप्तः अयं शरः ।

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00