द्वादशः पाठ वाड्मनःप्राणस्वरूपम्मी
द्वादशः पाठ वाड्मनःप्राणस्वरूपम्मी (वाणी, मन एवं प्राण का स्वरूप) पाठ का सप्रसंग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या (1) श्वेतकेतः – भगवन! श्वेतकेतरहं वन्दे। आरुणिः – वत्स! चिरञ्जीव। श्वेतकेतुः – भगवन्! किञ्चित्प्रष्टुमिच्छामि। आरुणिः – वत्स! किमद्य त्वया प्रष्टव्यमस्ति? श्वेतकेतुः – भगवन्! प्रष्टुमिच्छामि किमिदं मनः? आरुणिः – वत्स! अशितस्यान्नस्य योऽणिष्ठः तन्मनः। श्वेतकेतुः – कश्च प्राणः? आरुणिः – पीतानाम अपां […]
अष्टमः पाठः लौहतुला (लोहे की तराजू)
अष्टमः पाठः लौहतुला (लोहे की तराजू) पाठ का सप्रसंग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या (1) आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः। स च विभवक्षयाद्देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः। तस्मिन् विभवहीनो यो वसेत् स पुरुषाधमः॥ तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं […]
षष्ठः पाठः भ्रान्तो बाल:
षष्ठः पाठः भ्रान्तो बाल: (भ्रमित बालक) पाठ के गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या (1) भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः। तन्द्रालुर्बालो लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश। स चिन्तयामास-विरमन्त्वेते वराकाः पुस्तकदासाः। अहं पुनरात्मानं विनोदयिष्यामि। ननु […]
पञ्चमः पाठः सूक्तिमौक्तिकम्
पञ्चमः पाठः सूक्तिमौक्तिकम् (सूक्तिरूपी मोती) (1) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। कि अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥ -मनुस्मतिः अन्वयः-वृत्तं यत्नेन संरक्षेद् वित्तं च एति च याति। वित्ततः (क्षीणः) तु अक्षीणः (किंतु), वृत्ततः क्षीणः हतः हतः। कठिन-शब्दार्थ- वृत्तम् = आचरण, चरित्र (चरित्रम्)। यत्नेन = प्रयत्नपूर्वक। संरक्षेद् = रक्षा करनी चाहिए। वित्तम् = धन, […]
चतर्थः पाठः कल्पतरुः (कल्पवृक्ष)
चतर्थः पाठः कल्पतरुः (कल्पवृक्ष) पाठ के गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद एवं संस्कृत-व्याख्या (1) अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमतकेतः तं कल्पतरुम आराध्य तत्प्रसादात च बोधिसत्वांशसम्भवं जीमतवाहनं नाम पत्रं प्राप महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः […]
तृतीयः पाठः गोदोहनम्
तृतीयः पाठः गोदोहनम् (गाय का दूध दुहना) (1) (प्रथमं दृश्यम्) (मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति) (ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।) चन्दनः – अहा! सुगन्धस्तु मनोहरः (विलोक्य) अये मोदकानि रच्यन्ते? (प्रसन्नः भूत्वा) आस्वादयामि तावत्। (मोदकं गृहीतुमिच्छति) मल्लिका – (सक्रोधम्) विरम। विरम। मा स्पृश! एतानि मोदकानि। चन्दनः – किमर्थ क्रुध्यसि! तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं […]
Chapter 4 Motion in a plane ( समतल में गति).
Chapter 4 Motion in a plane ( समतल में गति). अभ्यास के अन्तर्गत दिए गए प्रश्नोत्तर प्रश्न 1: निम्नलिखित भौतिक राशियों में से बताइए कि कौन-सी सदिश हैं और कौन-सी अदिश-आयतन, द्रव्यमान, चाल, त्वरण, घनत्व, मोल संख्या, वेग, कोणीय आवृत्ति, विस्थापन, कोणीय वेग। उत्तर: सदिश राशियाँ: त्वरण, वेग, विस्थापन तथा कोणीय वेग। अदिश राशियाँ: आयतन, […]
Chapter 17 मानचित्र कार्य (अनुभाग – एक)
Chapter 17 मानचित्र कार्य (अनुभाग – एक) मानचित्र, इतिहास का आवश्यक अंग तथा उपकरण है। इसके माध्यम से ऐतिहासिक साम्राज्यों के विस्तार, ऐतिहासिक, राजनीतिक, प्रशासनिक, सांस्कृतिक तथा धार्मिक महत्त्व के केन्द्रों को स्पष्ट किया जाता है। सामाजिक विज्ञान के अनुभाग’एक’: सांस्कृतिक एवं ऐतिहासिक विरासत हेतु छात्रों को ऐतिहासिक महत्त्व के मानचित्रों का अभ्यास करना अभीष्ट […]
Chapter 16 भारत-विभाजन एवं स्वतन्त्रता-प्राप्ति (अनुभाग – एक)
Chapter 16 भारत-विभाजन एवं स्वतन्त्रता-प्राप्ति (अनुभाग – एक) विस्तृत उत्तरीय प्रश्न प्रश्न 1. भारत-विभाजन एवं स्वतन्त्रता-प्राप्ति की प्रक्रिया को संक्षेप में लिखिए। उत्तर : भारत-विभाजन एवं स्वतन्त्रता-प्राप्ति अगस्त, 1946 ई० में वायसराय ने पं० जवाहरलाल नेहरू को अन्तरिम सरकार बनाने के लिए आमन्त्रित किया। इससे नाराज होकर मुस्लिम लीग ने पाकिस्तान निर्माण के लिए 16 […]
Chapter 15 क्रान्तिकारियों का योगदान (अनुभाग – एक)
Chapter 15 क्रान्तिकारियों का योगदान (अनुभाग – एक) विस्तृत उत्तरीय प्रश्न प्रश्न 1. भारतीय स्वतन्त्रता संघर्ष में क्रान्तिकारियों की भूमिका की विवेचना कीजिए। [2013] उत्तर : स्पष्ट राजनीतिक आन्दोलन के अतिरिक्त बीसवीं शताब्दी के पहले दशक में देश के विभिन्न भागों में अनेक क्रान्तिकारी संगठन भी बने। इन संगठनों का संघर्ष सशस्त्र था। इनकी संवैधानिक […]