सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 6

सर्वनाम शब्द-रूपाणि तथा वाक्यप्रयोगः 6 अभ्यासः प्रश्न 1. ‘तत्’ सर्वनाम-शब्दस्य उचितेन रूपेण वाक्यानि पूरयत। (तत् सर्वनाम के उचित रूप द्वारा वाक्य पूरे कीजिए। Complete the sentences with the appropriate form of the pronoun तत्..) उदाहरणम्-सुनील: धावति। —- सः पतति। (क) सुदीप्तिः क्रीडति। ……. न पतति। (सः, सा, तत्) (ख) बालकाः खादन्ति। …………………… हसन्ति अपि। (ते, […]

संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः 6

संज्ञा शब्द-रूपाणि तथा वाक्यप्रयोगः 6 अभ्यासः प्रश्न: 1. रिक्तस्थानानि पूरयत। (रिक्त स्थान भरिए Fill in the blanks.) प्रश्न: 2. कोष्ठकात् उचितं रूपं चित्वा रिक्तस्थाने लिखत। (कोष्ठक से उचित रूप चुनकर रिक्त स्थान में लिखिए | Fill in the blanks with correct form of the word from the bracket.) उदाहरणम्- छात्रा: विद्यालयम् गच्छन्ति । (छात्रः, छात्रौ, […]

व्यावहारिक शब्दकोश 6

व्यावहारिक शब्दकोश 6 पशुओं के नाम (Name of Animals)| पक्षियों के नाम (Name of Birds) खाद्य पदार्थ (Name of Edibles) व्यवसाय और संबंधवाचक शब्द (Words related to Business and Relation) शरीर के अंग (Parts of Body) फलों के नाम (Name of Fruits) क्रिया के नाम कुछ अन्य उपयोगी शब्द (Roots of Verbs in Practice) कुछ […]

वाक्य रचना एवं अशुद्धि-शोधनम् 6

वाक्य रचना एवं अशुद्धि-शोधनम् 6 प्रश्न 1. अधोदत्तेषु वाक्येषु रेखांकितानि पदानि संशोध्य समक्षं रिक्तस्थाने लिखत। (निम्नलिखित वाक्यों में रेखांकित पद शुद्ध करके सामने रिक्त स्थान में लिखिए। Correct the underlined words in the following sentences and write them in the blank spaces given below.) (क) कर्ता-क्रियापद-समन्वयः — उत्तरम् (i) त्वं किम् पठति? — ………… (ii) अहं […]

वर्णमाला तथा वर्णविचारः 6

वर्णमाला तथा वर्णविचारः 6 अभ्यासः प्रश्न 1. वर्णमालां पूरयत। (वर्णमाला पूरी कीजिए। Complete the alphabets.) (ख) प्रश्न 2. अधोदत्ते पदानां वर्णविच्छेदे अथवा वर्णसंयोगे रिक्तस्थानपूर्तिं कुरुत। (नीचे दिए गए पदों के वर्ण-विच्छेद अथवा वर्ण-संयोग से रिक्त स्थानों की पूर्ति कीजिए। Fill in the blanks in segregation of syllables in words given below.) उत्तर: (i) अ, र्, […]

लिङ्गम्, वचनम् तथा पुरुषः 6

लिङ्गम्, वचनम् तथा पुरुषः 6 अभ्यासः प्रश्न: 1. (क) अधोदत्तेषु पदेषु नपुंसकलिंगपदानि चिनुत । (निम्नलिखित पदों में नपुंसकलिंग पद चुनिए। Pick out the words in neuter gender from among the following words.) चक्रम् , छाया , छात्रः , जलम् , महिलाः , धनम् , बालकम् , पुष्पाणि , फले उत्तर: (i) चक्रम् (ii) जलम् (iii) […]

रचनात्मक-कार्यम् 6

रचनात्मक-कार्यम् 6 अनुच्छेद-पूर्तिः प्रश्न 1. मञ्जूषायाः सहायतया अधोदत्तम् प्रत्येकम् अनुच्छेदम् पूरयत।(मञ्जूषा की सहायता से नीचे दिए गए प्रत्येक अनुच्छेद को पूरा कीजिए। Complete each para given below with the help of the words in the box.) (क) प्रातःकाल: भ्रमणाय, समाचार-पत्रम्, विद्यालयम्, प्रात:कालः, कूजन्ति। यदा ………………….. भवति तदा प्रकाशः भवति। खगाः ……… “”””। जनाः गच्छन्ति। जनकः […]

प्रत्ययाः 6

प्रत्ययाः 6 अभ्यासः प्रश्न 1. परस्परं मेलयत। (परस्पर मेल कीजिए। Match the following.) (क) (i) खादित्वा – दा + क्त्वा (ii) पीत्वा – स्मृ + तुमुन् (iii) कर्तुम् – रक्ष् + तुमुन् (iv) स्थित्वा – स्था + क्त्वा (v) स्मर्तुम् – पी + क्त्वा (vi) दत्त्वा – खाद + क्त्वा (vii) रक्षितुम् – कृ + […]

चित्रवर्णनम् 6

चित्रवर्णनम् 6 प्रश्न 1. प्रत्येकं चित्रं पश्यत। मुख्यवाक्यं पठित्वा मञ्जूषायाः सहायतया चतुर्पु वाक्येषु चित्रवर्णनम् कुरुत। (Look at the picture. Read the principal sentences and describe the picture in your sentences with help from the box.) (क) एतत् वाटिकायाः चित्रम् अस्ति। (पुष्पाणि, वृक्षाः, बालकाः, जनाः, चटकाः, वृक्षेषु, विकसन्ति, वाटिकायाम्, कूजन्ति, भ्रमणाय, अत्र वाटिकायाम्) (i) ……….. (ii) […]

क्रियापदानि तथा धातुरूपाणि 6

क्रियापदानि तथा धातुरूपाणि 6 अभ्यासः प्रश्न 1. (क) तालिकां पूरयत। (तालिका पूरी कीजिए। Complete the table.) उत्तर: प्रथम पुरुषः-धावति, धावन्ति, मध्यम पुरुष:धावसि, धावथ, उत्तम पुरुष:-धावामि, धावामः। (ख) रिक्तस्थानानि पूरयत। (रिक्त स्थान भरिए। Fill in the blanks.) प्रश्न 2. उदाहरणानुसारम् रिक्तस्थानानि पूरयत। (उदाहरण के अनुसार रिक्त स्थान भरिए। Fill in the blanks as per the example.) प्रश्न […]

0:00
0:00