अव्ययपदानि 6

अव्ययपदानि 6 अभ्यासः उत्तर: (क) कुत्र (ख) कदा (ग) यदा-तदा (घ) अद्य (ङ) बहिः (च) श्वः (छ) सह (ज) अधुना (झ) प्रति (ब) आम् ।अपि प्रश्नः 2. उचितेन अव्ययपदेन रिक्तस्थानपूर्तिं कुरुत। (उचित अव्यय-पद से रिक्त स्थान की पूर्ति कीजिए। Fill in the blanks with the suitable Indeclinable.) प्रतिदिनम्, सायम्, श्वः। (क) (i) जनाः ……………….. भ्रमन्ति […]

अपठित गद्यांश 6

अपठित गद्यांश 6 अधोलिखितम् अनुच्छेदान् पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि लिखत- (नीचे दिए गए अनुच्छेदों को पढ़कर दिए गए प्रश्नों के उत्तर लिखिए- Read the following paragraphs and answer the questions.) 1. पितामही शयन-कक्षे गच्छति। सा ईश्वरं स्मरति। तत्पश्चात् सा शयनं करोति। प्रातः सा पञ्चवादने उत्तिष्ठति। सा स्नानं करोति। स्नानस्य पश्चात् सा देवस्य पूजनं करोति। सा भक्ति-गानं […]

अनुवाद विधिः 6

अनुवाद विधिः 6 प्रश्न 1. संस्कृत-पर्यायम् लिखत- (संस्कृत पर्याय लिखिए- write the Sanskrit equivalent.) यथा-घर = गृहम् (क) (i) भवन = …………. (ii) बाग़ = …………. (iii) मोर = …………. (iv) कबूतर = …………….. (v) केले = …………….. (vi) मंदिर = …………….. (vii) दुकान = …………….. (viii) गेंद = …………….. (ix) फूलमालाएँ = …………….. (x) […]

0:00
0:00