वर्णमाला तथा वर्णविचारः 6
वर्णमाला तथा वर्णविचारः 6 अभ्यासः प्रश्न 1. वर्णमालां पूरयत। (वर्णमाला पूरी कीजिए। Complete the alphabets.) (ख) प्रश्न 2. अधोदत्ते पदानां वर्णविच्छेदे अथवा वर्णसंयोगे रिक्तस्थानपूर्तिं कुरुत। (नीचे दिए गए पदों के वर्ण-विच्छेद अथवा वर्ण-संयोग से रिक्त स्थानों की पूर्ति कीजिए। Fill in the blanks in segregation of syllables in words given below.) उत्तर: (i) अ, र्, […]
लिङ्गम्, वचनम् तथा पुरुषः 6
लिङ्गम्, वचनम् तथा पुरुषः 6 अभ्यासः प्रश्न: 1. (क) अधोदत्तेषु पदेषु नपुंसकलिंगपदानि चिनुत । (निम्नलिखित पदों में नपुंसकलिंग पद चुनिए। Pick out the words in neuter gender from among the following words.) चक्रम् , छाया , छात्रः , जलम् , महिलाः , धनम् , बालकम् , पुष्पाणि , फले उत्तर: (i) चक्रम् (ii) जलम् (iii) […]
रचनात्मक-कार्यम् 6
रचनात्मक-कार्यम् 6 अनुच्छेद-पूर्तिः प्रश्न 1. मञ्जूषायाः सहायतया अधोदत्तम् प्रत्येकम् अनुच्छेदम् पूरयत।(मञ्जूषा की सहायता से नीचे दिए गए प्रत्येक अनुच्छेद को पूरा कीजिए। Complete each para given below with the help of the words in the box.) (क) प्रातःकाल: भ्रमणाय, समाचार-पत्रम्, विद्यालयम्, प्रात:कालः, कूजन्ति। यदा ………………….. भवति तदा प्रकाशः भवति। खगाः ……… “”””। जनाः गच्छन्ति। जनकः […]
प्रत्ययाः 6
प्रत्ययाः 6 अभ्यासः प्रश्न 1. परस्परं मेलयत। (परस्पर मेल कीजिए। Match the following.) (क) (i) खादित्वा – दा + क्त्वा (ii) पीत्वा – स्मृ + तुमुन् (iii) कर्तुम् – रक्ष् + तुमुन् (iv) स्थित्वा – स्था + क्त्वा (v) स्मर्तुम् – पी + क्त्वा (vi) दत्त्वा – खाद + क्त्वा (vii) रक्षितुम् – कृ + […]
चित्रवर्णनम् 6
चित्रवर्णनम् 6 प्रश्न 1. प्रत्येकं चित्रं पश्यत। मुख्यवाक्यं पठित्वा मञ्जूषायाः सहायतया चतुर्पु वाक्येषु चित्रवर्णनम् कुरुत। (Look at the picture. Read the principal sentences and describe the picture in your sentences with help from the box.) (क) एतत् वाटिकायाः चित्रम् अस्ति। (पुष्पाणि, वृक्षाः, बालकाः, जनाः, चटकाः, वृक्षेषु, विकसन्ति, वाटिकायाम्, कूजन्ति, भ्रमणाय, अत्र वाटिकायाम्) (i) ……….. (ii) […]
क्रियापदानि तथा धातुरूपाणि 6
क्रियापदानि तथा धातुरूपाणि 6 अभ्यासः प्रश्न 1. (क) तालिकां पूरयत। (तालिका पूरी कीजिए। Complete the table.) उत्तर: प्रथम पुरुषः-धावति, धावन्ति, मध्यम पुरुष:धावसि, धावथ, उत्तम पुरुष:-धावामि, धावामः। (ख) रिक्तस्थानानि पूरयत। (रिक्त स्थान भरिए। Fill in the blanks.) प्रश्न 2. उदाहरणानुसारम् रिक्तस्थानानि पूरयत। (उदाहरण के अनुसार रिक्त स्थान भरिए। Fill in the blanks as per the example.) प्रश्न […]
अव्ययपदानि 6
अव्ययपदानि 6 अभ्यासः उत्तर: (क) कुत्र (ख) कदा (ग) यदा-तदा (घ) अद्य (ङ) बहिः (च) श्वः (छ) सह (ज) अधुना (झ) प्रति (ब) आम् ।अपि प्रश्नः 2. उचितेन अव्ययपदेन रिक्तस्थानपूर्तिं कुरुत। (उचित अव्यय-पद से रिक्त स्थान की पूर्ति कीजिए। Fill in the blanks with the suitable Indeclinable.) प्रतिदिनम्, सायम्, श्वः। (क) (i) जनाः ……………….. भ्रमन्ति […]
अपठित गद्यांश 6
अपठित गद्यांश 6 अधोलिखितम् अनुच्छेदान् पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि लिखत- (नीचे दिए गए अनुच्छेदों को पढ़कर दिए गए प्रश्नों के उत्तर लिखिए- Read the following paragraphs and answer the questions.) 1. पितामही शयन-कक्षे गच्छति। सा ईश्वरं स्मरति। तत्पश्चात् सा शयनं करोति। प्रातः सा पञ्चवादने उत्तिष्ठति। सा स्नानं करोति। स्नानस्य पश्चात् सा देवस्य पूजनं करोति। सा भक्ति-गानं […]
अनुवाद विधिः 6
अनुवाद विधिः 6 प्रश्न 1. संस्कृत-पर्यायम् लिखत- (संस्कृत पर्याय लिखिए- write the Sanskrit equivalent.) यथा-घर = गृहम् (क) (i) भवन = …………. (ii) बाग़ = …………. (iii) मोर = …………. (iv) कबूतर = …………….. (v) केले = …………….. (vi) मंदिर = …………….. (vii) दुकान = …………….. (viii) गेंद = …………….. (ix) फूलमालाएँ = …………….. (x) […]
Chapter 15 मातुलचन्द्र
Chapter 15 मातुलचन्द्र अभ्यासः प्रश्न 1. बालगीतं साभिनयं सस्वरं गायत।। (बाल गीत को अभिनय के साथ सस्वर गाइए) Class 6 Sanskrit Chapter 15 Question Answer प्रश्न 2. पद्यांशान् योजयत (पद्यांशों को जोड़ो) (क) मातुल! किरसि सितपरिधानम् …………….। (ख) तारकखचितं श्रावय गीतिम् ……………। (ग) त्वरितमेहि मां चन्द्रिकावितानम् …………….। (घ) अतिशयविस्तृत […]