Chapter 4 मानो हि महतां धनम्

Chapter 4 मानो हि महतां धनम् Textbook Questions and Answers प्रश्न: 1.  अधोलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन देयम्  (क) ‘मानो हि महतां धनम्’ इत्ययं पाठः कस्मात् ग्रन्थात् संकलितः ?  उत्तरम् :  ‘मानो हि महतां धनम्’ इत्ययं पाठः महाभारत ग्रन्थात् संकलितः।  (ख) विदुरा कुत्र विश्रुता आसी? उत्तरम् :  विदुरा राजसंसत्सु विश्रुता आसीत्।  (ग) विदुरायाः पुत्रः केन पराजितः […]

Chapter 3 परोपकाराय सतां विभूतयः

Chapter 3 परोपकाराय सतां विभूतयः Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरत –  (क) जातकमालायाः लेखकः कः?  उत्तरम् : जातकमालायाः लेखकः आर्यशूरः वर्तते।  (ख) कथायां वर्णिते जन्मनि बोधिसत्त्वः कः बभूव?  उत्तरम् :  कथायां वर्णिते जन्मनि बोधिसत्त्वः मत्स्याधिपतिः बभूव। (ग) महासत्त्वः मीनानाम् कैः परमनुग्रहम् अकरोत्? उत्तरम् :  महासत्त्वः मीनानाम् स्वकीय सत्य तपोबलेन परमनुग्रहम् अकरोत्। (घ) […]

Chapter 2 ऋतुचित्रणम्

Chapter 2 ऋतुचित्रणम् Textbook Questions and Answers प्रश्न: 1. संस्कृतेन उत्तरं दीयताम् –  (क) अयं पाठः कस्मात् ग्रन्थात् संकलितः?  उत्तरम् :  अयं पाठः महर्षिः वाल्मीके: रामायणात् संकलितः। (ख) वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?  उत्तरम् :  वसन्ते समन्ततः गिरिशिखराणि पुष्पभारसमृद्धानि भवन्ति।  (ग) मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?  उत्तरम् :  मारुतः पतितैः पतमानैश्च पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते।  […]

Chapter 1 वेदामृतम्

Chapter 1 वेदामृतम् Textbook Questions and Answers प्रश्न: 1.  संस्कृतभाषया उत्तरत।  (क) सङ्गच्छध्वम्’ इति मन्त्रः कस्मात् वेदात् संकलितः?  उत्तरम् :  ‘सङ्गच्छध्वम्’ इति मन्त्रः ऋग्वेदात् संकलितः।  (ख) अस्माकम् आकूतिः कीदृशी स्यात्?  उत्तरम् :  अस्माकम् आकूतिः समानी स्यात्।  (ग) अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने कः शब्दः प्रयुक्तः?  उत्तरम् :  अत्र मन्त्रे ‘यजमानाय’ इति शब्दस्य स्थाने ऋतायते […]

0:00
0:00