Chapter 11 पर्यावरणम्

Chapter 11 पर्यावरणम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत- (क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति? उत्तर: पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति। (ख) स्वार्थान्धः मानवः किं करोति? उत्तर: स्वार्थान्धः मानवः पर्यावरणं नाशयति। (ग) पर्यावरणे विकृते जाते किं भवति? उत्तर: पर्यावरणे विकृते जाते विविधाः रोगाः भीषणसमस्याश्च जायन्ते। (घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया? – उत्तर: […]

Chapter 10 जटायोः शौर्यम्

Chapter 10 जटायोः शौर्यम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) “जटायो! पश्य” इति का वदति? उत्तर: “जटायो! पश्य” इति सीता वदति। (ख) जटायुः रावणं किं कथयति? उत्तर: जटायु रावणम् अकथयत्-“परदाराभिमर्शनात् नीचां मतिं निवर्तय। चीरः तत् न समाचरेत् यत् परः अस्य विगर्हयेत्।।” (ग) क्रोधवशात् रावणः किं कर्तुम् उद्यतः अभवत्? उत्तर: क्रोधवशात् रावणः वामेनाङ्केन वैदेही […]

Chapter 9 सिकतासेतुः

Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्? उत्तर: अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। (ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्? उत्तर: तपोदत्तः तपश्चर्यया विद्यां प्राप्तुं प्रवृत्तोऽभवत्। (ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्? उत्तर: पुरुषमेकं सिकताभि सेतुनिर्माणप्रयासं कुर्वाणं दृष्ट्वा अहसत्। (घ) तपोमात्रेण विद्यां प्राप्तुं तस्य […]

Chapter 7 प्रत्यभिज्ञानम्

Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) भटः कस्य ग्रहणम् अकरोत्? उत्तर: भटः सौभद्रस्य ग्रहणम् अकरोत्। (ख) अभिमन्युः कथं गृहीतः आसीत् ? उत्तर: अशस्त्रः वञ्चयित्वा गृहीतः। (ग) भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः किमर्थम् उत्तरं न ददाति? उत्तर: भीमसेनेन बृहन्नलया च पृष्टः अभिमन्युः उत्तरं न ददाति यतः सः अपहरणेन क्षुब्धः आसीत्। […]

Chapter 2 स्वर्णकाकः

Chapter 2 स्वर्णकाकः अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? उत्तर: निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोदशा आसीत्। (ख) बालिकया पूर्वं किं न दृष्टम् आसीत्? उत्तर: बालिकया पूर्वं स्वर्णकाकः न दृष्टः आसीत्। (ग) रुदन्ती बालिकां काकः कथम् आश्वासयत्? उत्तर: ‘मा शुचः, अहं तुभ्यं तण्डुलमूल्यं दास्यामि’-इति कथयित्वा रुदन्ती बालिकां काकः […]

Chapter 5 समास-प्रकरण (व्याकरण)

Chapter 5 समास-प्रकरण (व्याकरण) समास का अर्थ है-संक्षेप। दो या दो से अधिक पदों को इंसे प्रकार मिलाना कि उनके आकार में कमी आ जाये और अर्थ भी पूरा-पूरा निकल आये, को समास कहते हैं; जैसे-नराणां पतिः = नरपतिः। यहाँ पर ‘नराणां पति:’ का वही अर्थ है, जो ‘नरपति:’ का है, किन्तु ‘नरपतिः’ आकार में छोटा […]

Chapter 4 धातु-रूप प्रकरण (व्याकरण)

Chapter 4 धातु-रूप प्रकरण (व्याकरण) धातु-रूप प्रकरण जिस शब्द के द्वारा किसी काम के करने या होने का बोध होता है, उसे क्रिया कहते हैं; जैसे-‘राम: पुस्तकं पठति।’ इस वाक्य में ‘पठति से पढ़ने के काम का बोध होता है; अतः ‘पठति क्रिया है। क्रिया के मूल रूप को संस्कृत में ‘धातु’ कहते हैं; जैसे—राम: […]

Chapter 2 सन्धि-प्रकरण (व्याकरण)

Chapter 2 सन्धि-प्रकरण (व्याकरण)  ‘हिम’ और ‘आलय’, ‘देव’ और ‘आलय’, ‘देव’ और ‘इन्द्र’ आदि शब्द-युग्मों को सदि जल्दी-जल्दी पढ़ा जाये तो इनका मिला हुआ रूप ‘हिमालय’, ‘देवालय’, ‘देवेन्द्र’ आदि ही सदा मुख से निकलता है। इससे यह स्पष्ट होता है कि सन्धि शब्दों के मिले हुए उच्चारण को ही एक रूप है। इससे यह भी […]

Chapter 13 आरोग्य-साधनानि (पद्य-पीयूषम्)

Chapter 13 आरोग्य-साधनानि (पद्य-पीयूषम्) परिचय-भारतीय चिकित्सा विज्ञान के दो अमूल्य रत्न हैं-‘चरक-संहिता’ और ‘सुश्रुत-संहिता’। महर्षि चरक ने ईसा से 500 वर्ष पूर्व ‘अग्निवेश-संहिता’ नामक ग्रन्थ का प्रतिसंस्कार करके चरक-संहिता’ की रचना की थी। इसके 200 वर्ष पश्चात् अर्थात् ईसा से लगभग 300 वर्ष पूर्व ‘सुश्रुत-संहिता’ नामक ग्रन्थ की रचना महर्षि सुश्रुत द्वारा की गयी। चरक-संहिता में […]

Chapter 12 यक्ष-युधिष्ठिर-संलाप (पद्य-पीयूषम्)

Chapter 12 यक्ष-युधिष्ठिर-संलाप  (पद्य-पीयूषम्) परिचय–प्रस्तुत पाठ महर्षि वेदव्यास द्वारा रचित ‘महाभारत’ के वनपर्व से संगृहीत है। इन , श्लोकों में यक्ष और युधिष्ठिर के संलाप द्वारा जीवन एवं जगत् के व्यावहारिक पक्ष की मार्मिक व्याख्या की गयी है। अपने प्रवास के समय एक बार पाँचों पाण्डव वन में थे। युधिष्ठिर को प्यास लगती है। वह […]

0:00
0:00