Chapter 11 पर्यावरणम्

Chapter 11 पर्यावरणम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत- (क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति? उत्तर: पृथिवी, जलं, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्त्वानि सन्ति। (ख) स्वार्थान्धः मानवः किं करोति? उत्तर: स्वार्थान्धः मानवः...

Chapter 10 जटायोः शौर्यम्

Chapter 10 जटायोः शौर्यम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) “जटायो! पश्य” इति का वदति? उत्तर: “जटायो! पश्य” इति सीता वदति। (ख) जटायुः रावणं किं कथयति? उत्तर: जटायु रावणम् अकथयत्-“परदाराभिमर्शनात् नीचां मतिं निवर्तय। चीरः तत् न...

Chapter 9 सिकतासेतुः

Chapter 9 सिकतासेतुः अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत (क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्? उत्तर: अनधीतः तपोदत्तः सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितः अभवत्। (ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्? उत्तर:...

Chapter 7 प्रत्यभिज्ञानम्

Chapter 7 प्रत्यभिज्ञानम् अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) भटः कस्य ग्रहणम् अकरोत्? उत्तर: भटः सौभद्रस्य ग्रहणम् अकरोत्। (ख) अभिमन्युः कथं गृहीतः आसीत् ? उत्तर: अशस्त्रः वञ्चयित्वा गृहीतः। (ग) भीमसेनेन बृहन्नलया च पृष्टः...

Chapter 2 स्वर्णकाकः

Chapter 2 स्वर्णकाकः अभ्यासः प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? उत्तर: निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोदशा आसीत्। (ख) बालिकया पूर्वं किं न दृष्टम् आसीत्? उत्तर: बालिकया पूर्वं स्वर्णकाकः न...
0:00
0:00