Chapter 2 स्वर्णकाकः

पाठ-परिचय – प्रस्तुत पाठ श्री पदमशास्त्री द्वारा रचित ‘विश्वकथाशतकम्’ नामक कथा-संग्रह से लिया गया है, जिसमें विभिन्न देशों की सौ लोक-कथाओं का संग्रह है। यह बर्मा देश की एक श्रेष्ठ कथा है, जिसमें लोभ और उसके दुष्परिणाम के साथ-साथ त्याग और उसके सुपरिणाम का वर्णन, एक सुनहले पंखों वाले कौवे के माध्यम से किया गया है। 

पाठ के गद्यांशों का सप्रसङ्ग हिन्दी अनुवाद एवं संस्कृत-व्याख्या –

1. पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याश्चैका दुहिता विनम्रा मनोहरा चासीत्। एकदा माता स्थाल्यां तण्डुलान्निक्षिप्य पुत्रीमादिदेश-सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित्कालादनन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् आगच्छत्। 

कठिन-शब्दार्थ : 

प्रसङ्ग-प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्य-पुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ शीर्षक पाठ से उद्धृत है। प्रस्तुत कहानी के माध्यम से लोभ रूपी बुराई से दूर रहने की प्रेरणा दी गई है। इस अंश में किसी निर्धन वृद्धा द्वारा अपनी पुत्री को धूप में चावलों की पक्षियों से रक्षा हेतु कहे जाने का एवं वहाँ एक विचित्र कौए के आने का वर्णन किया गया है। 

हिन्दी-अनुवाद – पुराने समय में किसी गाँव में एक निर्धन वृद्धा स्त्री रहा करती थी। उसकी एक विनम्र, सुन्दर पुत्री थी। एक दिन माता ने थाली में चावल रखकर पुत्री को आदेश दिया-“पुत्री, सूर्य की धूप में (रखे) चावलों की पक्षियों से रक्षा करना।” कुछ समय बाद एक विचित्र कौवा उड़कर उसके समीप आया। सप्रसङ्ग संस्कृत-व्याख्या 

प्रसङ्गः – प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ इत्यस्य ‘स्वर्णकाकः’ इति पाठाद् उद्धृतः। अस्मिन् पाठे लोभत्यागस्य सुपरिणामस्य तथा लोभस्य दुष्परिणामस्य एका कथामाध्यमेन वर्णनं वर्तते। प्रस्तुतांशे निर्धनवृद्धायाः पुत्र्याः तां प्रति च तस्याः मातु: कथनं वर्णितम्। 

संस्कृत-व्याख्या – प्राचीनकाले एकस्मिन् ग्रामे काऽपि धनहीना वृद्धा नारी अवसत्। तस्याः वृद्धायाः च एका विनम्रा सुन्दरा च सुता आसीत्। एकस्मिन् दिवसे सा वृद्धा जननी स्थालीपात्रे अक्षतान् धृत्वा स्वसुताम् आज्ञापयति यत्-रवेः घामे अक्षतान् पक्षिभ्यः रक्षां करोतु। किञ्चिद् समयानन्तरम् एकः आश्चर्यजनकः स्वर्णमयः काकः उत्प्लुत्य तस्याः सुतायाः समीपम् आगतवान्। 

व्याकरणात्मक टिप्पणी –

2. नैतादृशः स्वर्णपक्षो रजतचञ्चुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् खादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रार्थयत्-तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते। स्वर्णपक्षः काकः प्रोवाच, मा शुचः। सूर्योदयात्याग ग्रामादबहिः पिप्पलवृक्षमनु त्वयागन्तव्यम्। अहं तुभ्यं तण्डुलमूल्यं दास्यामि। प्रहर्षिता बालिका निद्रामपि न लेभे। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ नामक पाठ से . संकलित किया गया है। प्रस्तुत कहानी के माध्यम से लोभ रूपी बुराई से दूर रहने की शिक्षा दी गई है। इस अंश में निर्धन वृद्धा की पुत्री एवं स्वर्णमय पंखों वाले कौवे के मध्य हुए वार्तालाप को चित्रित किया गया है। 

हिन्दी-अनुवाद – ऐसा सोने के पंख तथा चाँदी की चोंच वाला सोने का कौवा उसने पहले कभी नहीं देखा था। उसे चावल खाते हुए तथा हँसते हुए देखकर बालिका (लड़की) रोने लगी। उसको हटाती हुई लड़की ने प्रार्थना की “तुम चावलों को मत खाओ।” मेरी माता अत्यन्त निर्धन है। सोने के पंखों वाले कौवे ने कहा- “तुम दु:खी मत होओ।” तुम कल सूर्य उगने से पहले गाँव से बाहर पीपल के वृक्ष के नीचे आ जाना। मैं तुम्हें चावलों का मूल्य दे दूंगा। प्रसन्न हुई बालिका को (रात में) नींद भी नहीं आई। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘स्वर्णकाकः’ इतिशीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे वृद्धायाः सुतायाः स्वर्णकाकस्य च वार्तालापं वर्णितम्।
 
संस्कत-व्याख्या – ईदशः स्वर्णमयः पक्षः रजतमयः चञ्चः स्वर्णमयः काकः तया बालिकया इतः पूर्वं न कदापि अवलोकितः। तं काकम् अक्षतान् भक्षयन्तं हास्यमाणं च दृष्ट्वा सा बालिका रोदनं कर्तुं प्रवृत्ता अभवत्। तं काकं तण्डुलभक्षणात् वारणं कुर्वन्ती सा बालिका प्रार्थनामकरोत्-अक्षतान् न खादय। मम जननी बहु धनहीना अस्ति। स्वर्णमयः पक्षः काकः अकथयत्-शोकं न कुरु। सूर्योदयात् पूर्वमेव त्वम् ग्रामाद् बहिः पिप्पलपादपस्य अधः आगच्छ। अहं काकः तव कृते अक्षतानां मूल्यं प्रदास्यामि। प्रसन्ना भूत्वा सा बालिका रात्रौ सम्यक् शयनमपि न कृतवती।। 

व्याकरणात्मक टिप्पणी – 

3. सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा चाश्चर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयमुत ताम्रमयं वा? कन्या प्रावोचत् अहं निर्धनमातुर्दुहिताऽस्मि। ताम्रसोपानेनैव आगमिष्यामि। परं स्वर्णसोपानेन सा स्वर्णभवनम आरोहत्। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ नामक पाठ से उद्धृत किया गया है। इस अंश में निर्धन बालिका का स्वर्णमय कौवे के स्थान पर जाना एवं उन दोनों के मध्य हुए वार्तालाप का वर्णन किया गया है। 

हिन्दी-अनुवाद – (अगले दिन) सूर्य उगने से पूर्व ही वह लड़की वहाँ उपस्थित हो गई। वहाँ वृक्ष के ऊपर देखकर वह आश्चर्य से चकित हो गई, क्योंकि वहाँ एक सोने का बना महल था। जब कौआ सोकर उठा तब उसने सोने की खिड़की में से बालिका को अत्यन्त हर्षपूर्वक कहा – अहो! तुम आ गईं, ठहरो, मैं तुम्हारे लिए सीढ़ी उतारता हूँ। तुम बताओ सीढ़ी सोने की हो या चाँदी की अथवा ताँबे की? कन्या बोली-“मैं एक निर्धन माता की पुत्री हूँ, ताँबे की सीढ़ी से ही आ जाऊँगी।” परन्तु (सोने के कौवे के द्वारा उतारी हुई) सोने की सीढ़ी से वह सोने के महल (स्वर्णमय भवन) में पहुँच गई। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – प्रस्तुतगद्यांशः अस्माकं पाठ्य-पुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘स्वर्णकाकः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे बालिकायाः स्वर्णकाकस्य निवासस्थले गमनं, तत्र च तयोः यत् वार्तालापमभवत् तस्य वर्णनं वर्तते। 

संस्कृत-व्याख्या – प्रात:कालादेव प्राक् सा बालिका स्वर्णकाकस्य निवासस्थाने उपस्थिता अभवत्। तस्य पिप्पलवृक्षस्य उपरि दृष्ट्वा सा बालिका विस्मिता अभवत्, यतोहि तत्र सुवर्णमयं भवनम् आसीत्। यदा सः काकः शयनं त्यक्त्वा उत्तिष्ठत् तदा तेन काकेन सुवर्णमयवातायनात् उक्तं यत्-अरे! बालिके! भवती आगतवती, तिष्ठ, अहं तुभ्यम् सोपानम् अवतीर्ण करोमि। तस्मात् वद सुवर्णमयम् अथवा रजतमयम् अथवा ताम्रमयं सोपानमवतारयामि? सा बालिका अकथयत्-अहं धनहीनायाः जनन्याः सुताऽस्मि। ताम्रमयेन सोपानेन एव आगमिष्यामि। किन्तु काकेन प्रदत्तेन सुवर्णसोपानेन सा बालिका स्वर्णमयं प्रासादं प्राप्नोत्। 

व्याकरणात्मक टिप्पणी – 

चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः प्राह-पूर्वं लघुप्रातराशः क्रियताम्-वद त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्थाल्यामुत ताम्रस्थाल्याम्? बालिका व्याजहार-ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि। तदा सा कन्या चाश्चर्यचकिता सजाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं परिवेषितम्। नैतादृक् स्वादु भोजनमद्यावधि बालिका खादितवती। काको ब्रूते-बालिके! अहमिच्छामि यत्त्वं सर्वदा चात्रैव तिष्ठ परं तव माता वर्तते चैकाकिनी। त्वं शीघ्रमेव स्वगृहं गच्छ। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ शीर्षक पाठ से उद्धत किया गया है। इस अंश में निर्धन बालिका का स्वर्णमय कौवे के स्थान पहुँच कर वहाँ के दृश्य से आश्चर्यचकित होने का तथा भोजन के विषय में हुए उन दोनों के वार्तालाप का वर्णन किया गया है। 

हिन्दी-अनुवाद – बहुत काल तक, महल में सजी अनोखी वस्तुओं को देखकर बालिका हैरान हो गई। उसको थका हुआं देखकर कौवा बोला – “पहले तुम थोड़ा प्रात:कालीन नाश्ता कर लो, बताओ तुम सोने की थाली में भोजन करोगी या फिर चाँदी की थाली में, अथवा ताँबे की थाली में? बालिका ने कहा – “मैं निर्धन, ताम्बे की थाली में ही खा लूंगी।” लेकिन तब वह बालिका आश्चर्य से चकित हो गई जब सोने के कौवे ने उसे सोने की थाली में भोजन परोसा। बालिका ने आज तक ऐसा स्वादिष्ट भोजन नहीं खाया था। कौवा बोला…”हे बालिका ! मैं चाहता हूँ कि तुम हमेशा यहीं पर रहो, परन्तु (घर पर) तुम्हारी माता अकेली है। अतः तुम शीघ्र ही अपने घर चली जाओ।” 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसंग – प्रस्तुत गद्यांशः अस्माकं पाठ्य-पुस्तकस्य ‘शेमुषी’ (प्रथमोभागः) इत्यस्य ‘स्वर्णकाकः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे निर्धनबालिकायाः स्वर्णकाकस्य स्थानं व्यवहारं च दृष्ट्वा आश्चर्यं तस्याः लोभत्यागस्य सुपरिणामस्य च वर्णनं वर्तते। 

संस्कृत-व्याख्या-बहुकालपर्यन्तं प्रासादे चित्रविचित्रितवस्तूनि अलंकृतानि विलोक्य सा बालिका आश्चर्यचकिता जाता। श्रान्तां तां बालिकां दृष्ट्वा काकः उवाच-प्राक् अल्पं कल्यवर्तः करणीयः, भवती वदतु यत् सुवर्णमयस्थालीपात्रे भोजनं करिष्यति अथवा किं रजतस्थालीपात्रे अथवा ताम्रमयस्थालीपात्रे? बालिका अकथयत्-अहं धनहीना ताम्रस्थालीपात्रे एव भोजनं करिष्यामि। किन्तु सा बालिका तस्मिन् काले विस्मयं गता यदा स्वर्णमयकाकेन सुवर्णस्थालीपात्रे भोजनस्य पर्यवेषणं कृतम्। सा बालिका एतादृशं स्वादिष्टभोजनं अधुना पर्यन्तं न कदापि भक्षितवती। काकः अवदत्-हे बाले ! अहं वाञ्छामि यत् भवती सदा अत्रैव तिष्ठतु, किन्तु भवत्याः जननी एकाकिनी अस्ति, अतः भवती त्वरितमेव स्वगृहं गच्छतु। 

व्याकरणात्मक टिप्पणी –

5. इत्युक्त्वा काकः कक्षाभ्यन्तरात्तिस्रो मञ्जूषा निस्सार्य तां प्रत्यवदत्-बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्। लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितमियदेव मदीयतण्डुलानां मूल्यम्। 
गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महार्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दिनाद्धनिका च सजाता। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ शीर्षक पाठ से उद्धृत किया गया है। इस अंश में निर्धन बालिका के निर्लोभ व्यवहार से सन्तुष्ट स्वर्णमय कौवे द्वारा उसे बहुमूल्य हीरों से भरा सन्दूक देने का तथा उससे उस बालिका के धनवान हो जाने का वर्णन हुआ है। 

हिन्दी-अनुवाद – ऐसा कहकर कौवे ने कक्ष (कमरे) के अन्दर से तीन सन्दूकें निकालकर उस लड़की को कहा -“बालिका! तुम स्वेच्छा से कोई एक सन्दक ले लो।” बालिका ने सबसे छोटी सन्दक लेते हुए व ते हुए कहा-“मेरे चावलों का इतना ही मूल्य है।”. 
घर पर आकर जब उसने उस सन्दूक को खोला तो उसमें बहुमूल्य हीरों को देखकर वह अत्यन्त प्रसन्न हुई और उस दिन से वह धनी हो गई। 

सप्रसङ्ग संस्कृत-व्याख्या –

प्रसङ्गः – प्रस्तुतगद्यांशः अस्माकं पाठ्य-पुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘स्वर्णकाकः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे लोभहीनायाः बालिकायाः सद्व्यवहारेण स्वर्णकाकेन प्राप्तसुपरिणामस्य वर्णनं 

संस्कृत-व्याख्या – इत्थं कथयित्वा स्वर्णकाकः प्रकोष्ठात् तिस्रः पेटिका आनीय तां बालिकां प्रति अकथयत्-हे बाले! एकां पेटिकां स्वस्य इच्छानुसारेण स्वीकरोतु। सा बालिका तासु लघुतमां पेटिकामेव गृहीत्वा अवदत् यत् मम् अक्षतानाम् एतावान् एव मूल्यं वर्तते। 

स्वगृहम् आगत्य तया बालिकया सा पेटिका समुद्घाटिता। तस्यां पेटिकायां च बहुमूल्यानि हीरकाणि दृष्ट्वा सा बालिका प्रसन्ना अभवत् तथा तस्मात् दिवसादेव धनिका सञ्जाता।। 

विशेष: – अस्मिन् कथांशे बालिकायाः लोभत्यागस्य सद्व्यवहारस्य च सुपरिणामः प्रदर्शितः।

व्याकरणात्मक टिप्पणी-

6. तस्मिन्नेव ग्रामे एकाऽपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ष्णया सा तस्य स्वर्णकाकस्य रहस्यमभिज्ञातवती। सूर्यातपे तण्डुलान्निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता। तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ। काकोऽब्रवीत्-अहं त्वत्कृते सोपानमुत्तारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा। गर्वितया बालिकया प्रोक्तम्-स्वर्णमयेन सोपानेनाहमागच्छामि परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत्। स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ शीर्षक पाठ से उद्धत किर है। इस अंश में एक लोभी वद्धा के द्वारा स्वर्णमय कौवे के गप्त वत्तान्त को जानकर किये गये दर्व्यवहार एवं लोभपर्ण आचरण का वत्तान्त वर्णित है। कौवे द्वारा उसके लोभी व्यवहार को देखकर उसकी पुत्री को वहाँ किस प्रकार ताँबे के बर्तन में भोजन कराया गया, यह सब भी इस अंश में दर्शाया गया है। 

हिन्दी-अनुवाद – उसी गाँव में एक अन्य लोभी बुढ़िया रहा करती थी। उसकी भी एक पुत्री थी। (पहली वृद्धा की समृद्धि को देख) ईर्ष्यावश उसने सोने के कौवे का रहस्य पता लगा लिया। उसने भी धूप में चावलों को रखकर अपनी पुत्री को रखवाली हेतु लगा दिया। उसी तरह से सोने के पंख वाले कौवे ने चावल खाते हुए, उसको भी वहीं पर बुला लिया।

सुबह वहाँ जाकर वह लड़की कौवे को धिक्कारती हुई जोर से बोली-“अरे नीच कौवे! लो मैं आ गई, मुझे मेरे चावलों का मूल्य दो।” कौआ बोला- “मैं तुम्हारे लिए सीढ़ी उतारता हूँ।” तो तुम बताओ कि तुम सोने की बनी सीढ़ी से आओगी, चाँदी की सीढ़ी से या फिर ताम्बे की सीढ़ी से? गर्वभरी (घमण्डयुक्त) बालिका ने कहा-“मैं तो सोने की बनी सीढ़ी से आऊँगी”, किन्तु सोने के कौवे ने उसके लिए ताम्बे की बनी सीढी ही दी। सोने के कौवे ने उसे भोजन भी ताम्बे के बर्तन में ही कराया। 

सप्रसङ्ग संस्कृत-व्याख्या –  

प्रसंग: – प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘स्वर्णकाकः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे एका लुब्धा बालिकायाः ईर्ष्याभावं, लोभं, दुर्व्यवहारं च वर्णयन् लोभभावनया तस्याः स्वर्णकाकसमीपं गमनं तत्र च तयोः वार्तालापं व्यवहारं च प्रस्तुतम्। 

संस्कृत-व्याख्या – तस्मिन् एव ग्रामे एका अन्या लोभवशीभूता वृद्धा अवसत्। तस्याः वृद्धायाः अपि एका सुता आसीत्। ईर्ष्याभावनया सा वृद्धा तस्य सुवर्णमयकाकस्य तद् गोपनीयवृत्तान्तं ज्ञातवती। सूर्यस्य आतपे (घर्मे) अक्षतान् निक्षिप्य तया वृद्धया अपि स्वस्य पुत्री रक्षणार्थं नियोजिता। पूर्वमिव स्वर्णमयः पक्षः काकः तान् अक्षतान् खादयन् तामपि तत्रैव स्वनिवासस्थले आहूतवान्।

प्रातःकाले तस्मिन् स्थाने यात्वा सा लुब्धा बालिका तस्य स्वर्णकाकस्य भर्त्सनां कुर्वन्ती अवदत्-‘अरे नीच काक! अहं अत्र आगतवती, मम कृते अक्षतानां मूल्यं ददातु।’ स्वर्णकाकः अवदत्-“अहं तुभ्यं सोपानस्य अवतीर्णं करोमि। तस्मात् वद यत् स्वर्णमयं सोपानम्, अथवा रजतमयम् अथवा ताम्रमयं सोपानम्अवतारयामि।” गर्विता भूत्वा सा लुब्धा बालिका अकथयत् – अहं स्वर्णनिर्मितसोपानेनैव आगमिष्यामि, किन्तु स्वर्णकाकेन तस्यै ताम्रमयं सोपानम् एव अददत्। स्वर्णमयेन काकेन तस्यै बालिकायै अशनमपि ताम्रमये पात्रे एव प्रदत्तम्। 

व्याकरणात्मक टिप्पणी – 

7. प्रतिनिवृत्तिकाले स्वर्णकाकेन कक्षाभ्यन्तरात्तिस्त्रो मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। लोभाविष्टा सा बृहत्तमां मञ्जूषां गृहीतवती। गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत्तस्यां भीषणः कृष्णसर्पो विलोकितः। लुब्धया बालिकया लोभस्य फलं प्राप्तम्। तदनन्तरं सा लोभं पर्यत्यजत्। 

कठिन-शब्दार्थ : 

प्रसङ्ग – प्रस्तुत गद्यांश हमारी संस्कृत की पाठ्यपुस्तक ‘शेमुषी’ (प्रथमो भागः) के ‘स्वर्णकाकः’ शीर्षक पाठ से उद्धृत है। इस अंश में स्वर्णमय कौए के द्वारा प्राप्त लालची बालिका के फल को दर्शाते हुए लोभ न करने की प्रेरणा दी गई है। 

हिन्दी-अनुवाद – लौटने (विदाई) के समय सोने के कौवे ने कक्ष (कमरे) के अन्दर से तीन सन्दूकें लाकर उसके सामने रखीं। लोभ से परिपूर्ण मन वाली उस लड़की ने उनमें से सबसे बड़ी सन्दूक ली। घर पर आकर वह लालची लड़की जब उस सन्दूक को खोलती है तो उसमें वह एक भयंकर काले साँप को देखती है। लालची बालिका को लालच का फल मिल गया। उसके पश्चात् उसने लोभ को बिल्कुल त्याग दिया। 

सप्रसङ्ग संस्कृत-व्याख्या – 

प्रसंगः – प्रस्तुतगद्यांशः अस्माकं पाठ्यपुस्तकस्य ‘शेमुषी’ (प्रथमो भागः) इत्यस्य ‘स्वर्णकाकः’ इति शीर्षकपाठाद् उद्धृतः। अस्मिन् अंशे लुब्धायाः बालिकायाः स्वर्णकाकं प्रति दुर्व्यवहारस्य तस्य च दुष्परिणामस्य वर्णनं वर्तते। 

संस्कृत-व्याख्या – तस्याः लुब्धायाः बालिकायाः स्वगृहं प्रति गमनकाले सुवर्णमयेन काकेन प्रकोष्ठात् तिस्रः पेटिकाः तस्याः सम्मुखे उपस्थापिताः। लोभेन वशीभूता सा बालिका तासु पेटिकासु दीर्घतमां पेटिकां नीत्वा स्वस्य गृहमागता। यदा सा तां पेटिकाम् उद्घाटयति तदा तया तस्यां पेटिकायां भयंकरः कृष्णनागः दृष्टः। अनेन प्रकारेण सा लुब्धा बालिका लोभस्य फलं प्राप्तवती। तत्पश्चात् सा बालिका लोभं सर्वथा अत्यजत्। 

व्याकरणात्मक टिप्पणी –

Leave a Reply

Your email address will not be published. Required fields are marked *

0:00
0:00