रचना संवादलेखनम् 1. मातृपुत्री-संवादः (माँ और बेटी के बीच संवाद)। माता – पुत्रि! पश्य, तत्र _____________ कः तिप्रति। पुत्री – किम् एषः _____________ अस्ति? माता – आम शक: _____________ भवति।…
रचना पत्रलेखनम् मञ्जूषातः उचितं पदं चित्वा पत्रं पूरयत- (मञ्जूषा से उचित पद चुनकर पत्र पूरा कीजिए- Pick out the appropriate word form the box and complete letter.) प्रश्न 1. मित्रम्…
रचना चित्रवर्णनम् प्रश्न 1. अधोदत्तम् चित्रम् दृष्ट्वा संस्कृते चतुर्युवाक्येषु वर्णनं कुरुत। सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति। (नीचे दिए गए चित्र को देखकर संस्कृत के चार वाक्यों में वर्णन कीजिए। सहायता…
रचना अपठितांश-अवबोधनम् अधोदत्तं प्रत्येकं अनुच्छेदं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत। 1. भारते षड् ऋतवः भवन्ति- वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च। ग्रीष्मकालस्य पश्चात् वर्षाऋतुः आगच्छति। वर्षाकाले, ग्रीष्मस्य तापेन शुष्काः, पादपाः…
रचना अनुच्छेद / निबन्ध-लेखनम् मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयित्वा अनुच्छेद / निबन्धपूर्ति कुरुत। प्रश्न 1. वृक्षस्य-आत्मकथा अहं वृक्षः अस्मि। अहं परोपकाराय फलामि। अहं पूर्व ______________ आसम्। अधुना अहं ______________ सघन: वक्षः…